SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३२८ केशवकृतः कल्पद्रुकोशः लोहपृष्ठस्तु कृकरः संदंशवदनः खरः । रणालंकरणः क्रूरः 'ककरश्वामिषप्रियः ॥३॥ उपचक्रः श्वभ्रतनुः कृशचञ्चुर्मदान्वितः । कोथ वायसोरिष्टः कारवो गूढमैथुनः ॥६४। आत्मघोषो महा लोलश्चिरायुमुखरः खरः । नाडीजङ्घः काशिकारिः सत्यवाङ नगरीवकः ॥१५॥ सकृत्प्रजोऽपकृष्टः स्यादलिपुष्टो निमित्तकृत् । लुण्ठाको वलिभुकाणः परमृत्युश्च शक्रजः ॥६६॥ ध्वाङक्षो रतजरः सूत्री करटः काकमौकुली। चलाचलोपि धूर्तः स्याच्छ्रावकोऽथ पलप्रियः ॥१७॥ अरण्यवायसो द्रोणः काकोला घनवागपि । द्रोणकाको महाप्राणः सप्रोक्तः क्रूरवागपि ॥९८॥ उलूकः पेचको घूकस्तामसो घोरदर्शनः । घर्घरः काशिकः पीयुर्दिवाभीतो निशाटनः ॥६६॥ . नक्तंचरोऽपि काकारिर्दिवान्धः कुधिरित्यपि । नखादी चाथ मांसेष्टा दिवास्वापी निशाचरी ॥१०॥ दिवान्धा' वक्त्रविष्ठा स्या द्वल्गुनी मातृवाहिनी । अपादा पक्षनखराऽधोमुख्यधंजरत्यपि ॥१०१॥ १ कृकर B २ वायसाB ३ कारवोBC ४ लोकB ५ चकःB ६ नाखादीB ७ वक्रB८ दुल्गुलीB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy