SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः श्रावणी पाण्डुराभासा महाश्राविणिलक्षणा । गोलोमी चाजलामी च लोमशे कन्दसंभवे ||६०३ || हंसपादी व विच्छिन्नैः पत्रैर्मूलसमुद्भवैः । श्रथवा शंखपुष्प्या तु समाना सर्परूपतः ॥ ६०४॥ वेगेन महता विद्यात्सर्पनिक संनिभा । एषा हैमवती नाम जायते साम्बुदये || ६०५ ।। सप्तादौ सर्परूपया बाह्यौषध्यः प्रकीर्त्तिताः । तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा || ६०६ || महेन्द्रराजकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा चैव प्रशाम्यध्वं शिवाय च ॥ ६०७ ॥ मन्त्रेणानेन मतिमान्सर्वमप्यौषधं 'जपेत् ॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ॥ वनौषधिप्रकाण्डोऽयं दशमः सिद्धिमागतः ॥ ६०८ || ३१७ २ थ प्रसह्यास्तत्रादौ सरभस्तु ? महामृगः । उत्पादको महास्कन्धः सिंहशत्रुर्महामनाः ॥१॥ लण्डलश्चार्ध्वनयनो रामाष्टापद इत्यपि । महाशृङ्गी मनस्वी च मृगेन्द्रश्चतुरूर्ध्वपात् ॥२॥ १ जयेत् B २ शरभ इत्यभ्यत्र ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy