SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ३०७ अब्दमाता खस्स्वसस्तु सुबीजः सूक्ष्मतण्डुलः । सूक्ष्मषीजेोऽथ मतिदा बल्या पङ्गुल्यहारिणी ॥ ५९६ ॥ दृषत्पत्री गुच्छपुष्पी 'शिग्रुड्यथ वनोद्भवः । कुसुम्भो वह्निसंभूत स्त्रिष्वाहुल्योर्बुदश्च सः ॥५१७॥ शिम्बीफलो दन्तकाष्ठो नृपमाङ्गल्यकः पुनः । शरत्पुष्पस्तरवटो हलराख्यः सुपुष्पकः ॥ ५९८ ॥ भूम्याहुल्यां कुष्ठका स्यान्मार्कण्डीयं महौषधम् । कासमर्दोरिमर्दः : स्यात्कालः कनक इत्यथ ॥ ५९६ ॥ सुपत्रो रक्तविटपः कुष्ठारिः स्याद्रविप्रियः । श्रादित्यपत्रांशुपतिरथ पोलिपिडके ॥ ५२०॥ श्वेताम्लिकाथ नीलाम्ली श्यामाम्ली दीर्घशाखिका । नीलपंछालिका ब्राह्मी सैव पूतिमयूरिका ॥ ५२९॥ ५ अग्रब्रह्माजविभ्यः स्याद्गन्धापि खरपुष्पिका । भक्ता तु वरदा सूर्यकान्ता सुवर्चला || ५२२ ॥ मडूकपर्णी मी विक्रान्ता सुरसंभवा । सौरी सुतेजार्कहिता डोडिर्डेडी चुपात्पुनः ॥ ५२३॥ विषकेशरणेभ्यः सोर्मुष्टिरन्या तु जीवनी | शाकश्रेष्ठा दीर्घपत्रा सूक्ष्मपत्रा सुकालुका ॥५२४॥ यवनेाद्भुव: B २ स्निग्धकुल्यो दश्च सः B ३ भूम्यां कुल्यो १ शिशुस्तु ४ कुसुमः B ५ पूतियCk ६ सुताB ७ स्युरन्या डोडी Bk
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy