________________
केशवकृतः कल्पद्रुकोशः
३०७
अब्दमाता खस्स्वसस्तु सुबीजः सूक्ष्मतण्डुलः । सूक्ष्मषीजेोऽथ मतिदा बल्या पङ्गुल्यहारिणी ॥ ५९६ ॥ दृषत्पत्री गुच्छपुष्पी 'शिग्रुड्यथ वनोद्भवः । कुसुम्भो वह्निसंभूत स्त्रिष्वाहुल्योर्बुदश्च सः ॥५१७॥ शिम्बीफलो दन्तकाष्ठो नृपमाङ्गल्यकः पुनः । शरत्पुष्पस्तरवटो हलराख्यः सुपुष्पकः ॥ ५९८ ॥ भूम्याहुल्यां कुष्ठका स्यान्मार्कण्डीयं महौषधम् । कासमर्दोरिमर्दः : स्यात्कालः कनक इत्यथ ॥ ५९६ ॥ सुपत्रो रक्तविटपः कुष्ठारिः स्याद्रविप्रियः । श्रादित्यपत्रांशुपतिरथ पोलिपिडके ॥ ५२०॥ श्वेताम्लिकाथ नीलाम्ली श्यामाम्ली दीर्घशाखिका । नीलपंछालिका ब्राह्मी सैव पूतिमयूरिका ॥ ५२९॥
५
अग्रब्रह्माजविभ्यः स्याद्गन्धापि खरपुष्पिका ।
भक्ता तु वरदा सूर्यकान्ता सुवर्चला || ५२२ ॥ मडूकपर्णी मी विक्रान्ता सुरसंभवा । सौरी सुतेजार्कहिता डोडिर्डेडी चुपात्पुनः ॥ ५२३॥ विषकेशरणेभ्यः सोर्मुष्टिरन्या तु जीवनी | शाकश्रेष्ठा दीर्घपत्रा सूक्ष्मपत्रा सुकालुका ॥५२४॥
यवनेाद्भुव: B २ स्निग्धकुल्यो दश्च सः B
३ भूम्यां कुल्यो
१ शिशुस्तु ४ कुसुमः B ५ पूतियCk ६ सुताB ७ स्युरन्या डोडी Bk