SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः यवतिक्ता महातिक्ता दृढपादा च' सर्पिणी । नाकुली ने मीनापि शंखिनी पत्रतंडुली ॥ ४१० ॥ तिक्ता माहेश्वरी यावी शाखिन्यथ घनेश्वरी । रौद्री जटा रुद्रजटा सुगन्धा सुहवा पुनः ॥ ४११॥ रुद्रा सौम्या रुद्रलता महाराजजटा च सा । पत्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा ||४१२॥ सुगन्धपत्रा सुरभिः सुभद्रा च सुपिङ्गला । ज्योतिष्मती स्वर्णलता सरस्वत्यनलप्रभा ॥४१३ ॥ दुर्वरा कटभी ज्योतिर्लता दीप्ता मतिप्रदा । मेध्याऽमृताथ लवणा काकाण्डी वायसादिनी ॥ ४१४ ॥ तेजोवती बहुरसा कगुणी कनकप्रभा । सुवर्णनकुली तीक्ष्णसुवेगा वायसीति च ॥४९५ ॥ तेजस्विनी शैलसुता सुतैला च यशस्विनी । श्रग्निदीप्ता सुरफला सौम्या लवणकिंशुका ॥४१६॥ श्रीलता " गीर्लता तीव्राग्निगर्भा चाग्नितः फला । पारावतपदी" ब्राह्मी मेध्या मेधाविनीत्यपि ॥४१७॥ पीता धीरा पीततैला सितपुष्पी तु गर्दभी । दधिपुष्पाऽद्रिकर्णी च कटभी विषहन्त्र्यपि ॥ ४१८॥ १ ऽवसर्पिणीB २ घनेB ३ जटी B ७ श्रीलता kB = पण्या नखपदी B २६५ ४ रुद्र B ५ ऽथ B ६ दनी B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy