SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २६२ केशवकृतः कल्पद्रुकोशः ज्योत्स्नाथ मधुरा काकी काकोली वायसूलिका' । धाक्षोली मेदुरा धीरा वीरा क्षीरापि शुक्लका ॥३८३॥ स्वादुमांसी वयस्था तु विषाणी च पयस्विनी । काकोली मधुरा शुक्ला क्षीरशुक्लापि जीवनः ॥३८४॥ माषपर्णी तु काम्भोजी कृष्णदन्ता महासहा । "माषा हंसामांसेभ्यो मङ्गल्या हयपुच्छ्यपि ॥३८५॥ वज्रमूली शालिपर्णी कल्याणी पाण्डुरा घना' । श्रात्मोद्भवा बहुफली स्वयंभूश्च विसारिणी ॥३८६॥ सुलभा मुद्गपर्णी तु शिम्बी मार्जारगन्धिका । शूर्पपर्णी शुद्रसहा काकमुद्गा वनोद्भवा ॥३८७॥ "कुरङ्गिका काशिलाथ कालिका शशिबिम्बिका। जीवन्ती जीवनी जीवा जीवनीयाऽपि जीवना ॥३८८॥ जोवपुष्टा जीवदात्री जीवभद्रा सुपुङ्गला॥ शाकश्रेष्ठा च शृङ्गाटी भद्रा माङ्गल्यदा च सा ॥३॥ क्षुद्रजीवाथ मधुरा जीवपुष्टा यशस्करी । प्रियंकरी पुत्रभद्रा बृहजीवन्तिकाप्यथ ॥३०॥ सुजीवन्ती स्वर्णजीवी" स्वर्णपर्णी हिमाश्रया । स्याद्धमा हेमजीवन्ती तृणग्रन्थिः सुपर्ण्यथ ॥३६१॥ १ सोलिका २ काम्बोजीत्यन्यत्र ३ वृन्ताB ४ मायेति पाठः सर्वत्र १ यनाB १बहुफलाB • कुरङ्गिकःB शिम्बिकाB | सुमङ्गलाB 10 बीजाB " बोजाB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy