SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोषः २५५ नादेयी भूमिजम्बूस्तु भृङ्गेष्टा सूक्ष्मसत्यका। पिकभच्या काकजम्बूरथ पूतफलः पुनः ॥८॥ पनसः कण्टकिफलः फलिनः फलवृक्षकः । महावृक्षः फला'सारः कंपलः कण्टकीफलः ॥५६॥ चम्पालुरथ त भङ्गि पुस्नं पुंसि नपुंसके । निरष्ठीला तु कदली सुकुमारा सकृत्फला ॥६०॥ मोचा गुच्छफला रम्भा सुफला गुच्छदन्तिका । उरुस्तम्भा भानुफला वनलक्ष्मीविषाणिनी ॥६१॥ रसा नृपेष्टा निःसारा बालेष्टाप्यथ काष्ठिका । सुकाष्ठा च शिलाकाष्ठवनेभ्यः कदलीति च ॥६२॥ फलाप्यथ सुरभिका सुभगा च सुरप्रिया । गौरी हेमफलांश्वद्रि वनहाटक चम्पकाः ॥६३॥ एषां पर्यायशब्देभ्यो रम्भापर्यायवाचिका । कुमारिका वृन्त पुष्पा. सत्पुष्पं तु शिली ध्रकम् ॥६॥ अथापि स्यान्नारिकेरो नारीकेरश्च लागली । नाडीकेरो नाडिकेरो नाडिकेलश्च वा स्त्रियाम् ॥६५॥ नारीकेलो नारिकेला नालीकेलः शिरःफलः। सदाफला रसफलो मत्कुणश्च छटाफलः॥६६॥ १ महावृक्षफला kB २ करालः B ३ तन्नागे बुस्तं B ४ कुरुस्तम्भाkc -- - - - ५ फलांश्चन्द्र B६ वृत्तB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy