SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ४ 'वस्तुना येन रोगस्योपचयोथ कृतीचयः । समावीज्या च हृणिया हृणीयाथ क्रतौ पुमान् ॥ ११६॥ संस्तावः स्तुतिभूस्तुल्यायामविस्तार के निघः । विस्मितो भवतीत्यर्थे भवेत् कुहकुहायते ॥ १२० ॥ भावप्रधान ये प्रायः पर्यायेषु च नोचिताः । तेत्र यत्कीर्त्तिताः शेषं ज्ञेयं शिष्टप्रयोगतः ॥ १२१ ॥ कल्पद्रौ केशवकृते नामप्रकृतिबोधने * । संकीर्णे नवमः काण्डो यातः संपूर्णतामयम् ॥ १२२॥ इति संकीर्णकाण्डः । २४८ अरण्यमस्त्री कान्तारं पराडो वाप्यटवी स्त्रियाम् । की चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥१॥ सम' हिङ्गुलं वार्त्त कक्षं काननयित्यपि । दवावावुभौ पुंसि प्रस्तारोपि झषोपि च ॥२॥ तृणाव्यां महारण्ये त्वरण्यानी स्त्रियामियम् । पुंस्यारामश्चोपवनं पुरप्रान्तस्थितं वनम् ॥३॥ गृहारामो निष्कुटः स्याद्वाह्यारामस्तु पौरकः । प्रधानगणिकादीनामारामे पुष्पवृक्षयोः ॥४॥ १ पयkC २ यस्तुkB ३ प्रस्ताव: B ४ निय: B ५ बोधके B ६ वल्कंC वरुकं B समन्तमिति स्यात् ( समन्तपञ्चकशब्दे तत्प्रयोगः ) म प्रस्तारश्च B ७ समजं ६ यौरक: B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy