SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः निर्वर्णनं स्यान्निध्यानमीक्षणं दर्शनं समम् । प्रत्याख्याने निरसनं प्रत्यादेशो निराकृतिः ॥७४॥ उपशायो विशायश्च शयनार्थाभिधायिनौ । आर्त्तनं' च ऋतीया च घृणीया च घृणार्थके ॥७५॥ व्यत्यासस्तु विपर्यासेो व्यत्ययश्च विपर्ययः । पर्यायातिक्रमस्तस्मिन्नतिपात उपात्ययः ॥७६॥ प्रेषणं यत्समाहृत्य तत्तु स्यात्प्रतिशासनम् । ससंस्तावस्तु विज्ञेयः स्तुतिभूमिर्द्विजजन्मनाम् ॥७७॥ काष्ठे निधाय यत्काष्ठं तक्ष्यतेऽधः स उद्धनः । स्तम्बघ्नस्तु स्तम्बघनो येन स्तम्बो निहन्यते ॥ ७८ ॥ विधा विध्यते येन तत्र विष्वक्समे निघः । उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥७६॥ निगारोद्गारनिक्षावा' उद्ग्राहो गरणादिषु । उपरामे त्ववाविभ्यो रतिर्नाशस्त्वभावके ॥८०॥ संमूर्च्छनं त्वभिव्याप्तिरवेक्षा प्रतिजागरः । जीवकस्तु प्रयासः स्यात्परिणामस्तु विक्रिया ॥ ८१ ॥ नियोग विधिसंप्रेषो विनियोगः फलार्पणम् । स्याद्विश्वासस्तु संरम्भः क्लीबे निष्ठेवनं पुनः ॥ ८२॥ १ श्रर्तनंB २ हृणीया ३ विक्षाकK विज्ञाव C ४ निष्ठाai B २४३
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy