SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः 'चलं स्यात्तरलं चाथ पारिप्लवपरिप्लवे । श्रतिरिक्तः समधिको दृढसंधिस्तु संहतः ॥१३४॥ क्रूरं करेरें जठरं जरठं दृढनिष्ठुरे । मूर्तं निवातं निःसंधि निर्भरं प्रौढमेधितम् ॥ १३५ ॥ २२६ प्रवृद्धं प्रतनं प्रत्नं पुराणं च पुरातनम् । प्राणं चिरंतनं चापि स्त्रीपुराणा पुराण्यपि ॥ १३६ ॥ नवीनो नूतनो नव्यः प्रत्ययो नूतनो नवः । श्रथ स्यात्सुकुमारं तु कोमलं मृदुलं मृदु ॥ १३७॥ क्लीबेऽव्ययं त्वनुपदं वाच्यलिङ्गमिदं त्रयम् । श्रन्वगन्वक्षमनुगमनध्यक्षमतीन्दियम् ॥१३८॥ प्रत्यक्षं स्यादैन्द्रियकमेकाग्रस्त्वेकतानकः । एकायनोनन्यवृत्तिः पुंस्यादिः पूर्व श्रादिमः ॥१३६॥ पौरस्त्यः प्रथमान्तोऽस्त्री जघन्यश्वरमोन्तिमः । पाश्चात्यः पश्चिमोऽन्त्यश्च स्फुटं स्पष्टं निरर्थकम् ॥१४०॥ प्रव्यक्तमुल्वणं माघं मध्यसीयं दिने पुनः । यं स्यादग्रिमं साधारणं सामान्यमित्यपि ॥ १४१ ॥ सर्वैर्गुणैरविकलं वस्तु सस्यकमुच्यते । एकाकी त्वेककश्चैकोऽथान्योन्यतर इत्यपि ॥१४२॥ १ चलं चरं च तरलं चापिप्लवपरिप्लवेB २ KC
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy