SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २२२ केशवकृतः कल्पद्रुकोशः प्रथमामुख्यवचने किमः कद्या भवेदिति । सहिष्णुः सहनः क्षन्ता तितिक्षुर्दमिता दमी ॥७॥ वदो वदावदो वक्ता वाचायुक्तिपटुः पुनः । वागीशो वाक्पतिर्वाग्मी वावदूकोऽतिवक्तरि ॥७१॥ जापूकस्तु जल्पाको वाचालस्तु विगवाक । वाचाटः कुरवेऽबद्धमुखे मुखरदुर्मुखौ ॥७२॥ सूचकोथापि शक्रे' तु. सुमुखस्तु प्रियंवदः। श्लक्ष्णः प्रगल्भवचनः कुवादः कुवचोऽपि च ॥७३॥ कद्वदो गवाग्दुर्वाग्यवदोनुत्तरेपि च। श्रथानेडो वर्कटः स्यादधरो हीनवादिनि ॥७॥ एडो मूकः "कडोऽवाचि स्यादसौम्य 'स्वरेऽस्वरः । रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ॥७॥ डमरोड्डमरौ तुल्यौ क्रीडासंरम्भनिर्भरे। शास्त्रेष्वधीती मन्त्रेषु नाधीती शिलकुतोऽप्यथ ॥७६॥ एडमूकोऽनेडमूको वक्तुं श्रोतुमसजिते । तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरः ॥७७॥ देशिके शासकः शास्ता धार्मिको धर्मिकः समौ । निःकाशितोऽपकृष्टोपध्वस्ते न्यस्कृतधिकृतौ ॥७८॥ १ शक्तः शक्ले इति कोषान्तरेषु पाठः २ सुमुखे तु० ३ वर्करःB ४ कुडाB ५ स्वरीB ६ श्लकुतो ७ शासिताB ८ विकृतौKC
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy