SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रकोषः : २१५ सैवोक्तः कर्महस्तोपि कुशलश्च कृताननः । पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥७॥ दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि । स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ॥८॥ वदान्यो दानशीलः स्यादुदारश्चानुदारवत् । त्यागी च स्थूललक्षोपि वरदस्तु समर्द्धकः ॥६॥ संयद्वरोप्यभयदे पिङ्गलस्तु बहुश्रुतः। . व्रतानुष्ठानसमये कान्तया कामितोपि सन् ॥१०॥ तदानुकूल्यं न चरेदसिधाराव्रती च सः। सदा लक्षणसंपन्नः पुमान्भालाङ्क उच्यते ॥११॥ मनखी बहुविघ्नेऽपि कार्ये सुस्थिरमानसः । जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥१२॥ व्युत्पन्नः प्रहतः क्षुण्णः कारणी तु परीक्षकः । तारतम्यविचारज्ञः श्लिकुतः संशयावहः ॥१३॥ हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः । दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ॥१४॥ उत्सुकोत्कण्ठितौ चाथ सरलोदारदक्षिणाः । अपि स्यात्सुकलोर्थस्य दानभोगसमन्विते ॥१५॥ , सैवोक्ता २ दक्षिण ३ स्यागी0 ४ शिकुंतःB
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy