SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः २०३ मागधः क्षत्रियायां स्याच्छूद्राद्वैश्यातनूभवः । श्रायोगवः क्षत्रियायां क्षत्ताथ ब्राह्मणीभवः ॥८॥ चण्डालोऽपि च चाण्डालोऽधमः सर्वाधमेषु सः । माहिष्याकरणीजातो रथकार इतीह दिक् ॥६३२॥ अथ पारशवो भिल्लो निषादः पर्वताश्रयः। त्रिष्वितः पुष्करान्ताःस्युः शिल्पी कारुश्च कारुकः॥१०॥ स्त्रियां प्रकृतिः श्रेणिस्तु द्वयोः स्थाने सजातिभिः । कुलकश्च कुलश्रेष्ठी कुलबीजः कुलोद्भवः ॥११॥ स च स्यात्कुलमित्रो ना मालाकारस्तु मालिकः । श्रारामिकः पुष्पलावः कुम्भकारश्च मृत्करः ॥१२॥ दण्डभृच्चक्रजीवोऽपि कुलालोऽप्यथ लेपकः । पुलगण्डः सुधाजीवी तन्तुवायः कुविन्दकः ॥१३॥ कुपिन्दो वायोथ पुनस्तुन्नवायस्तु सौचिकः । रङ्गाजीवः कृणुश्चित्रकारश्चित्रकरोऽपि च ॥१४॥ शस्त्रमार्जः शस्त्रमार्गः शाणजीवोऽसिधावकः । भ्रमासक्तोऽथ पादूकृच्चर्मकारश्च चर्मरुः ॥१५॥ कुरटो लाहकारस्तु व्योकारोप्यथ मुष्टिकः । स्वर्णपर्यायतः कारस्तालो गोजिक इत्यपि ॥१६॥ १ हादिक;B २ शिवोB ३ पलB ४ कुपिन्दB ५ सौक्तिकरण
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy