SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १७२ केशवकृतः कल्पद्रुकोशः अग्निव्याघ्राभिधश्चापि चित्रकः शंवरः कुटः । कृष्णे व्यालः कालमूलो मार्जारोप्यतिदीप्यकः ॥३५१॥ रक्ते रुद्रो गुणाढ्यः स्यान्महाङ्गश्चाथ गह्वरा । कपाली कैरवी मोघा कृमिनी चित्रतण्डुला ॥३५२॥ वातारिस्तण्डुली चापि सैवोक्ता मृगगामिनी । तण्डुलीया विडङ्गापि त्रिष्वथोग्रातु मङ्गला ॥३५३॥ यचोग्रगन्धा गोलोमी जटिला लोमशा च सा । रक्षोत्री विजया भद्राथ श्वेता विजया च सा ॥३५४॥ तीक्ष्णगन्धा हैमवती मङ्गला दीर्घपत्रका। षड्ग्रन्थापि च मेध्याथ कुलजस्तु कुलञ्जनः ॥३५५॥ गन्धमूलस्तीक्ष्णमूलोऽथैला तु लवली हिमा । निः कुटी निः कुटिरपि द्राविड्यल्पा त्रुटी' त्रुटिः ॥३५६॥ कपोतपर्णी बहलगन्धा चैवोपकुञ्चिका। कायस्था चन्द्रिका चापि गोरगी महती तु सा ॥३५७॥ कपिस्था गोपुरा कान्ता घृताची गर्भसंभवा । सुरभित्वग्दिव्यगन्धा महेला त्रिदिवोद्भवा ॥३५॥ रुबेला त्रिपुटा' पृथ्वी कल्पाप्यन्द्री कुमारिका । "खरीका वजमोदापि वार्कटी हस्तिकारवी ॥३५॥ १ त्रुटाB २ गौरङ्गी र कोरङ्गी अम ३ त्रिपुरा KC ४ खारीका KC
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy