SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः तिक्तः कषायो मधुरकटुतिक्तेभ्य इत्ययम् । कषायो गुल्यलवणकटुकेभ्यश्च तिक्तकः ॥ ३२४ ॥ कषायो गुल्यलवणतिक्तेभ्योऽपि कषायकः । गुल्य क्षारकटुभ्योऽपि कषायश्च ततः पुनः ॥ ३२५॥ अमुक्षारकटुभ्यः स्यात्तिक्तस्तुवरकस्ततः । स्यादनुसार तिक्तेभ्यः कषायोमुकटूत्तरः ॥ ३२६ ॥ तिक्तः कषायो लवणकटुतिक्तकषायकः । स्यात् क्षारकटुतिक्तेभ्यः कषायः स्युश्चतुष्ककाः ॥ ३२७॥ एते पञ्चदशैव स्युरतः षट्पञ्चकाः परे मधुरामुचारकटुतिक्तास्तिक्तकषायकौ ॥ ३२८ ॥ मधुराक्षारतिक्तकषाया मधुरः पटुः' । कटुतिक्तकषायेोऽपि मत्रमुकटुतिक्तकः ॥ ३२६॥ कषायो थामुलवणमधुतिकेभ्य इत्ययम् । षट्क एको' रसाः षट् ते पुंस्येते स्युस्त्रिषष्टिकाः ॥३३०॥ रसभेदा दोषभेदा उन्नेया एवमेव तु । उद्वेगः क्रमुकः पूगश्चिकार स्त्री चिकणी न ना ॥२३१॥ स्यात्खेचरी तु मधुरा क्लीबे गौल्वं तु तैल्वलम् । गुहागरगथो घोराटा कठिनाप्यथ वैटिलम् ॥ ३३२ ॥ १६६ १ कटु: B २ एतेB ३ विकाB ४ तैकलम् B तत्वलम् ५ घोटाCK ६ वैविलम् B २२
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy