SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकेोशः । कर्कट्यथ मृगाक्षी तु श्वेतपुष्पा मृगादिनी । मृगेर्वारुश्चित्रवल्ली कट्फला लघुचिर्भिटी ॥१६५॥ कपिलाती बहुफला मृगचिर्भिटिका च सा । मृगेक्षणा चित्रफला देवी पथ्यामरुद्भवा ॥ १६६ ॥ या 'चीर्णमर्कटी त्वन्या राजकर्कटिका पुनः । श्रीफली' पूजितः पत्रफला बहुफला च सा ॥१६७॥ सुषवीकारवीक्षुद्रकारवीकन्दतोलता । थापरे पत्रशाका वास्तू को वास्तुको स्त्रियाम् ॥१६८॥ चक्रवर्ती राजशाकः शाकराजः पुनः स्त्रियाम् । दलाम्लं चुक्रवास्तूकं लिकुचं स्यादथ स्त्रियाम् ॥ १६६ ॥ दलालोहिता चिल्ली मृदुतारचिरार्थतः । पत्रा स्त्रियां वास्तुकी साश्वचिल्ल्यथ सुपत्रिका ॥ १७०॥ क्षुरपत्री पलाक्या स्यात्पालक्या ग्राम्यवल्लभा । मधुरा स्नेहपत्रार्था राजार्थागिरिशाकिनी ॥ १७१ ॥ पालक्या नागपालक्या मदशाकस्तु मोहिनी | उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा ॥ १७२ ॥ विशाला मूलयोती तुवरिः शाकटपोतिका । क्षुद्रवल्ली कलंडुस्तु घोली स्यात्कम्बलालुका ॥ १७३॥ १ स्याच्चीन B २ पूवितः B ३ दलांगू B १५१ ४ मोदिनी B
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy