SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः पिण्याकः पुंस्यथ खलिर्निस्नेहस्तिलकल्कजः । afe धान्यकोशोना स्त्रियां स्यात्सस्यमञ्जरी ॥ ७५ ॥ सस्यार्थाच्छीर्षपर्यायं न स्त्रियां शूकमित्यपि । श्लक्ष्णतीच्णाग्रके चाथ शाल्याद्या निस्तुषीकृताः ॥ ७६॥ त्रिः कृत्वः कण्डिताः शुद्धास्तण्डुला श्रथ पुंस्यमी । बहुत्वे शालयेो 'भ्रष्टा लाजा अथ तथा यवाः ॥७७॥ धाना श्रार्द्रा वीयस्तु भ्रष्टा श्रत्यन्तकण्डिताः । पृथुकश्चिपिटास्तेस्युर्गोधूमाः स्युस्तथाविधाः ॥७८॥ लुंबिका तुलुक भ्रष्टाः शिम्बिधान्यस्य शिम्बयः। श्रर्द्धस्विन्नास्तु कुल्माशाः कण्डनादिक्रियां विना ॥७६॥ शिविः शिंवी सिविः सिंवी सिवा सिंवा शिमिस्त्रियः । धान्यान्माता च कोशोऽथ समूहे धान्यसंभवे ॥ ८० ॥ पिस्तम्बकरिर्गुच्छो' वालस्त्रिष्वपि चास्त्रियाम् । "काण्डेऽफले पलालोऽस्त्री पलोथापि कडङ्गरे ॥८१॥ १४१ सं क्लीबे वसेरुः स्यादस्त्रियामथ पुष्कसः । पुंसि स्यादथ धान्यत्वक तुषः पुंस्यथ च स्त्रियाम् ॥८२॥ दालिर्दाली चणादीनां स्फोरो नरि यवोद्भवे । पिष्टे सक्तुः पूर्णकः स्यादापूपः परकोऽस्त्रियाम् ॥८३॥ १ भृष्टा इति स्यात् २ गौंB ३ उलुकाB ४ शिंवा शिमी स्त्रियाम् B ५ नाच B ६ नालB ७ काण्डफले B ८ चास्त्रिषाम् B & पूर्णको KC
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy