SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः मदनाङ्गो देशदेशसंभवो भिन्नजातिकः। श्यामाकः कोद्रवः'कंगुनीवारो मकरः कुली ॥४०॥ तृणधान्यान्यमून्येके सरागीण्यथ कञ्चुकी । धान्यराजस्तीक्ष्णशूको हयपर्यायवल्लभः ॥४१॥ यवो मेध्यान्नपर्यायो हविष्यः शितशूककः । दिव्योक्षतस्तीक्ष्णशूकः पवित्र स्त्यक्तुरित्यपि ॥४२॥ "स्तोकः स्तोक्यश्च हरिते द्विविधोऽपि प्रकीर्तितः । शूकमुण्डोऽशुकमुण्डो गोधूमः स च वंशजः ॥४३॥ वंशधान्यं वंशबीजो यवपर्यायसंभवः । गोधूमः सुमना पूपः क्षीरी निस्तुष इत्यपि ॥४॥ रसालश्चाथ तद्भदाः स्त्रियां नान्दीमुखीत्यपि । मधूली हंसवाजीककाष्ठकाद्याश्च तद्विधाः ॥४॥ बृहन्तो लघवश्वाथ यावनालः स्त्रियां पुमान् । दीर्घनाला यवनलः शिखरी वृन्ततण्डुलः ॥४६॥ क्षेत्रेरिनुपर्यायपत्रो दीर्घशरश्च सः । योनली बीजपुष्पी च जूर्णा जुर्णिश्च जारिणी॥४७॥ जारिर्जरिदॆवधान्यं धवलेतरतण्डुलः । नक्षत्रकूरस्तारः स्याद्वृत्तो मौक्तिकतण्डुलः ॥४८॥ । कुङ्गुर २ सित ३ ः सक्तुBK ४ तोकस्तोक्मश्च तोकस्तक्मश्वः १ यूपः यूमः ६ तद्धिदाः ७ वृत्त वृत: ८ णि ६ धवलातार धवले तार १८
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy