________________
केशवकृतः कल्पद्रुकोशः
१३३
'फलाम्लिकार्थप्रयोगे याच्चाप्राप्तं तु याचितम् । यत्प्राप्तं नित्यमादापमित्यकं तदितस्त्रिषु ॥ ४॥ श्रावप्रादुतमर्णस्तु प्रयोक्ताथ ग्रहीतरि । श्रधमर्णः कुसीदी तु वृद्धयाजीवश्च वाद्धुषः ||५|| कुसीदको वृद्धिपरः स्याद्वेगुणिक इत्यपि । मूल्यं क्लीबेऽस्त्रियां वस्नः पुमानर्घं क्रयो ऽपिच ॥६॥ श्रवक्रयो भाटकोsस्त्री द्रव्यवृद्धौ कला स्त्रियाम् । मध्यस्थः प्राश्निकः साक्षी स्थेयोथा कूटसाक्षिणि ॥७॥ मिथ्यापर्यायसाक्षी स्यादसूत्री सूत्रवर्जितः । कर्षकः कार्षक: क्षेत्री कृषाणश्चापि कुर्षुकः ॥ ८ कृषीवलः कुटुम्बी स्याद्वली कृषि इत्यपि । लोष्टमस्त्रयस्त्रियां लेष्टुर्दलनी दलिरुभे स्त्रियौ ॥६॥ महादलिश्च दलनि द्वयोर्दलनी स्त्रियाम् । स्यात्प्रतोदः प्रवयणं प्राजनं तोत्रतोदने ॥१०॥ भूदारणं खनित्रं स्यादवदारणमित्यपि । कुद्दालोप्यथ रम्भस्तु दण्डो दरकरोऽपि च ॥ ११ ॥ घासच्छेदी खुरप्रः स्यात्स्त्रियां दातिस्तु न द्वयोः ! दात्रं लवित्रं तन्मुष्टौ वंठो मत्यं समीकृतौ ॥१२॥
१ पला B मला २ तत्प्राप्तं नित्यमादाय नित्यकं B यत्प्राप्तं निमयादापमित्यकमिति पाठः स्यात् ३ श्रविप्रा B श्रावप्ता चोत्तमर्णस्विति पाठः स्यात् ४ नद्यं KC ५ कुट ६ कक: KC C कृषीक = सीत्यं ०
B
७