SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः दण्डैर्दण्डैर्यज्ञटानां वृत्तं युद्धमनुत्तमम् । दण्डादण्डि तदेवं स्यात्केशाकेशि नखानखि ॥ ३४२ ॥ मुष्टिभिर्मुष्टिभिर्युद्धं यद्वृत्त 'मुष्टीमुष्टि तत् । शक्त्यृष्टिमुष्टियुक्तीनां गालिबाहूरुजानुनाम् ॥३४३॥ उन्नेयमेवं क्रमशो वृत्ते भाविनि वारणे । पराक्रमातिशायित्वहेतवे क्रियते भटैः ॥ ३४४॥ पानं यत्तद्वीरपाणमोजः पुंसि सहोऽस्त्रियाम् । सान्तमाजः सहः क्लीबे क्लीबे सुष्कं च शुष्म च ॥ ३४५॥ मृधमास्कन्दनं संख्यं समीकं साम्परायिकम् । जन्यं पुमान् सम्प्रहारो नदनुः कलहो रणः ॥३४६॥ समाघातोभिसंपातः संस्कारो दुर्दरः कलिः । त्यामर्दश्च संमर्दों विमर्दः संयुगोऽस्त्रियाम् ॥३४७॥ यो राजश्च समितिः संयद्रादिः समित्पुनः । स्त्रियां समरं चापि जन्यमाहरणं मृधम् ॥३४८ ॥ द्वन्द्वमास्कन्दनं पुंसि संगरश्च समाह्वयः । युदाहवश्च संघातः समुदायो ऽपि विग्रहः ॥ ३४६ ॥ प्रघातोभ्यागमश्चापि नन्दनुः संप्रहारकः । समर्यो भर श्राक्रन्दः पृतनाज्यों स्त्रियां पुनः ॥३५०॥ २ शुष्मन् १ मुष्टिमुष्टि B पूर्वमपि दृश्यते । जत्थं B B ६ नदतुः १२७ युष्मन् KO ३ अभ्या ४ संयुद्राटिः B ५ जन्यं B K B नन्दनः
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy