SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः १२३ भवेद्गृञ्जनकं तस्मादधस्ता ' खण्डिका स्त्रियाम् । श्रत्रिका तदधस्तिर्यग्भागद्वितयमस्य तु ॥ ३०७ ॥ मध्यभागस्ताडिका स्त्री शूकभागोग्रमप्यसेः । योगरस्तु गुणोत्कर्षे खड्गाद्यश्चास्य कीर्त्तितः ॥ ३०८ ॥ परिवारः परीवारः कोशः कोषो नपुंसकम् । खड्गपर्यायसद्मा 'पिधानार्थकमित्यपि ॥ ३०६ ॥ प्रत्यप्रकाशः स्यादृघातोः खड्गाप्राघातवारणे । खड्गस्य कटिबन्धार्था' वेधा स्त्री मेखलापटः ॥ ३१०॥ फलकोऽस्त्री फलं फांटं खेटं क्लीवे स्फुटं पुनः । अद्भुतावरणे चर्मदके संग्राहकोस्य तु ॥ ३११॥ मुष्टावथ कृपाणी तुषुरी शस्त्री तुरीति च । १० " स्यातामसेद्धेनु पुत्र्यौ सैव स्यात्कोशशायिका ॥ ३१२॥ पत्रतो धेनुकाथ स्यात्पत्र ' ' पालस्तु सायता । भिन्दिपाले सृगः पुंसि कुहन्ती "कुलमातृका ॥३१३॥ अपि पत्रलता सा स्याद्दण्डोऽस्त्री लगुडः पुमान् । यष्टिर्द्वयोः स्त्रियां यष्टी काण्डोऽप्यस्त्री ततः पुनः ॥ ३१४ ॥ १२ B २ खड्गाधश्चास्य ३ B १ दधस्ताधंडिका B B ४ द्रवःखङ्गा ५ बन्धार्था इति B पुस्तके वारद्वयं दृश्यते ६ फार्ट K काण्डं B ७ स्फुटं BK स्फटं BC = देके B CB १० स्यातामसेरित्यादिततः पुनरित्यन्तं सार्द्धश्लोकद्वयं K पुस्तके नोपलभ्यते B ११ फाल १२ कुट्टती १३ हुलमातृकेत्यभिधानान्तरेषु पाठः कुलमातृकेति सर्वेषु कल्पद्रुपुस्तकेषु । *फलपत्राप्रके हुलमिति हुलशब्दस्यार्थोऽग्रे दृश्यते ।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy