________________
११०
केशवकृतः कल्पद्रुकोशः
कृष्णो' विस्तीर्णहस्ताग्रः कुञ्जरः कुमुदान्वयः । घोटेश्वस्तुरगो वीती किवी क्रान्तस्तुरंगमः ॥ १८६॥ वाजी वाहस्तुरङ्गोर्वा गन्धर्वः सैन्धवो हयः । प्रकीर्णः क्रमणः प्रोथी कुरटः सिंहविक्रमः ॥ १६०॥ स्यान्मुद्गमाषपर्यायाशनार्थश्चामरी च वाट । श्रर्थात्पुत्रार्थकः पीतिः केसरी हंस इत्यपि ॥ १६९ ॥ मरुद्रथो वासुदेवस्ता वातायनो हरिः । शालिहोत्रश्चैकशफो दधिक्रा एतशोप्यरुट ॥ १६२ ॥ वनः पतङ्गो हेषी स्यात्सुपर्णः श्येन इत्यपि । वीतिः सप्तिर्दधिक्रावा वातस्कन्धार्थ इत्यपि ॥ १६३ ॥ स्थौर्यः पैोऽव्यथिश्चापि त्रिविधाः स्युरमी पुनः । श्रेष्ठमध्याधमाः सर्वे देशदेशसमुद्भवाः ॥ १६४ ॥ अब्धिवाहीककम्बोजपारसीकवनायुजाः । सौराष्ट्रकोङ्कणोद्भूता श्राजानेयास्त उत्तमाः ॥ १६५ ॥ | तुरस्कार' कीरो रटक्कसिन्धुस्थलोद्भवाः ।
^
मध्यमाः प्राग्दक्षिणदिक सम्भवाः शाम्भला श्रपि १६६ ॥ सारस्वता श्रर्जलाश्च तङ्गणा श्रधमा श्रमी । वर्णैः शुक्लादिभिर्वर्णा ब्राह्मणाद्या यथाक्रमम् ॥ १६७॥ मिर्मिश्रा विनीतस्तु साधुवाही जवाधिके । जवनाथाश्वमेधीये ययुर्यायावरोऽपि च ॥ १६८ ॥
१ कृष्ट विस्तीर्ण B २ व्यधिB ३ की B ४ शमभला: KC ५ ने
ܢ