________________
केशवकृतः कल्पद्रुकोशः
क्लीबाव्ययेr मन्त्रः स्याद्रहस्यालोचने पुनः । स्याद्विश्वास'स्तु विश्रम्भोऽषोऽभ्रंशा यथोचितात् ॥ ६० ॥ कल्पादेशनवा "न्याया देशरूपं समञ्जसम् । युक्तमौपयिकं न्याय्यमभिरूपं च साम्प्रतम् ॥ ६१॥ उचितं भजमानं च प्राप्तं चाथ समर्थनम् । संप्रधारणानुवादो निर्देशापि निदेशकः ॥ ६२ ॥
देशाप्यथ वै शास्तिः शास्ती ' स्यातां स्त्रियाविमे । श्राज्ञा शिष्टिः स्त्रियौ क्लीबे शासनं चावधारणा ॥६३॥ संस्था स्थितिश्च मर्यादा सीमा मन्तुस्तु पुंस्ययम् । पराध' प्यलीको स्त्री स्यात् क्लीवे विप्रियागसी ॥६४॥ शत्रुर्जिगीषेाः पुरतः स्वदेशानन्तरो नृपः । तस्याप्यनन्तरो मित्रमुदासीनस्ततः परः ॥ ६५ ॥ पार्ष्णिग्राहः पृष्ठवासी तस्याक्रन्दो निरन्तरः । ततः परस्तादासारोऽवनतोस्यापि पृष्ठगः ॥६६॥ श्रश्व विजिगीषेोश्च मध्यमो भूम्यनन्तरः । सपञ्चमस्तकः षष्ठ उदासीनस्ततः पृथक ॥६७॥ विजिगीषुः सप्तमः स्यात्पञ्चत्व' स्तादयो मताः । रिमित्रममित्रं मित्रमित्रमतः परम् ॥ ६८ ॥
^
५ शस्तिः
१ विश्राम KBC
२ भ्रषB अक्षरद्वयंनान्यपुस्तकेषु ३ नव B
६ सास्ती B ७ व्यलीको ? ८ गसौ & त्यस्वा वस्त्यां
ΣΕ
४ मभिनीतं B