SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ६६ केशवकृतः कल्पद्रुकोशः सौ विषमशीलोऽपि साहसाङ्कः शकोत्तरः । भंभसारः श्रेणिकः स्याद्वालस्तु शालिवाहनः ॥ ६३॥ सर्वे पृथुप्रभृतयो मताः सौखरयो नृपाः । यथावर्णः प्रणिधिरपसर्पश्वरः स्पशः ॥ ६४॥ वार्त्तायनिः प्रवृत्तिश्च चरश्वारोऽपि वार्त्तिकः । प्रतिष्कशोवसर्पः स्यात् प्रविका शोप्यमी त्रिषु ॥६५॥ सांवत्सरो ज्यौतिषिको दैवज्ञो देवलेखकः । कार्त्तान्तिकश्च मौहूर्ती ज्ञानी प्रश्नार्थवाद्यपि ॥ ६६ ॥ अथ स्यात्पुष्पशकटी दैवप्रश्नउपश्रुतिः । तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ॥६७॥ लिपिकरो लिपिकरो मसिपण्यश्च लेखकः । लिविंक लिविक लेखकारक इत्ययम् ॥६८॥ स्यादक्षराच्चणश्चञ्चुः किरिका मसिधानिका । वर्ण' कूची च मेलान्धुः स्यान्मसीजलमित्यपि ॥ ६६ ॥ मेला' मसिद्वयोः पत्रानं स्याच्च मसी स्त्रियाम् । स्त्रियां स्यात्कलमः पुंसि लेखनी चापि न स्त्रियाम् ॥७०॥ वर्णतूल्यथ लेखः स्याद्वर्णदूतार्थकोऽपि च । स्यात्स्वस्तिमुखपर्यायो वाचः पर्यायहारकः ॥ ७१ ॥ १ शा २ ताKC ३ प ४ देव" पुस्तके नास्ति ५ रि" ६ कु" ७ मसीजलं " लेखिनी १० स्यादतरादित्यादिन स्त्रियामित्यन्तं श्लोकद्वयं " पुस्तके नास्ति । ८ मा
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy