SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः ८३ वासवी मत्स्यगन्धापि 'दाशेयी शंतनुप्रिया । माता विचित्रवीर्यस्य पुनश्चित्राङ्गदस्य च ॥१२६॥ वसिष्ठोऽरुन्धतीनाथपर्याय्यापव इत्यपि । समैत्रावरुणोऽपि स्यादक्षमाला त्वरुन्धती ॥१३०॥ त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः । वैश्वामित्रो याज्ञवल्क्यो योगेशो ब्रह्मरात्रिकः ॥१३१॥ दधीचिश्च दधीचोऽपि वदान्यश्रेष्ठ इत्युत। यायावरो जरत्कारुर्देवी च मनसा प्रिया ॥१३२॥ जरत्कारुस्तयोः पुत्र श्रास्तीकश्चास्तिकोऽपि च । गौतमस्तु शतानन्दो मातुरीयस्तु पाणिनिः ॥१३३॥ शालातुरीयो दाक्षेयः शालंकिः पाणिनाहिको। "शिवपर्यायभक्तोऽथ गोनर्दीयः पतञ्जलिः ॥१३४॥ कात्यायनो वररुचिः कायोऽपि च पुनर्वसुः । मेधापर्यायजिच्चाथ व्याडिविन्ध्यनिवास्यपि ॥१३५॥ नन्दिनीपुत्रपर्यायः कणादः काश्यपोऽपि च । स्फोटायनस्तु कक्षीवान्पालकाप्ये करेणुभूः ॥१३६॥ रुचिरातनयार्थः स्याद्गुणवत्यपि पालकी । वात्स्यायनो महानागः कौटिल्यश्चणकात्मजः ॥१३७॥ १ दासेयी २ यधव इत्यपि ३ मातुलान्त ४ शिर्ष ५ पालिका पालका
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy