SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः अथ रोगे गदो व्याधिरुपतापः क्षयोऽपि च । क्रमः क्रामा विकारः स्यान्मृत्युपर्यायसेवकः॥३०३॥ स्त्री ग्लानिरर्तिरार्तिः स्याद्रगुजा षणपाटवम् । भयं मान्यं च पुंसि स्यादामयोथ' महागदः ॥३०४॥ ज्वरः स्यात्संज्वरो रोगपुष्टश्रातङ्ककस्त्रिपात् । भस्मबाण स्त्रिशीर्षार्थ एक दंष्ट्रार्थ इत्यपि ॥३०५॥ अथ ज्वरो मनुष्येषु करिजातिषु पाकलः । अभितापस्तुरङ्गेषु पोरको रासभेषु सः ॥३०६॥ उष्ट्र वलसकः सस्याद् गोषु स्यादैश्वरो ज्वरः । सर्पष्वाक्षिक इत्या ख्योहारिद्रो महिषेष्वयम् ॥३०७॥ मृगेषु मृगरोगः स्यात्प्रलेपोऽजाविकेष्वयम् । अचमानः पक्षिषुस्यान्मत्स्येष्विन्द्रमदश्चसः ॥३०८॥ गुल्मेषु ग्रन्थिकः सस्यात्सच पुष्पेषु पर्वतः । श्रोषधीषु ज्योतिरयं रूपको नलिनीषु च ॥३०६॥ धान्येषु पूर्णको लोलः कोद्रवेषु च पर्वतः । पुष्पेष्वप्सु च नीली स्याद्धरायामूषराभिधः ॥३१०॥ अन्नगन्धिरतीसारोऽतिसार उदरामयः । मलवेगोथ स्त्रियां स्यादग्रहणी संग्रहण्यपि ॥३११॥ १ महामदःKc २ पालक: BK ३ प्रोरको ४ ख्ये ५ मेग:B ६ अवमानःB ७ रुपको ८ लोला * पुष्पेषुपर्वतः is repeated
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy