SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः क्लीबेऽजिनं देहवर्म चर्म पुंसि महापटः । रक्ताधारोप्यथमलः किट्टेऽस्त्यथ तनूरुहम् ॥२४॥ रोम लोमाङ्गजं त्वग्जं त्वचा पर्यायतो मलः । वालपुत्रः परित्राणमन्तरा नासिकोष्ठयोः ॥२४१॥ यत्तन्मुख्यं कर्णमूलात्कर्णमूलावधिस्थितम् । नरचिह्न द्वयोः श्मश्रु शुण्ठं कक्षाश्रितं च यत् ॥२४२॥ 'दूषीका दूषिका नेत्रभवे नेत्रोद्भवे तु षण् । 'कुलुकं पुष्पिकापि स्यात्पिञ्जूषः कर्णयोः पुमान् ।२४३॥ सिंहाणमस्त्री नासोत्थे तत्र स्वेदनरेचने । कुरुण्डवृद्धा स्मृणिका मृणीका नःभिजे कुणः ॥२४४॥ लिङ्गजे पुष्पिकाथ स्यान्मुखार्थादासवार्थका । स्मृणिका स्यन्दिनी लाला मृणीका कालकूचिका ॥२४॥ धर्मस्तु स्वेदप्रस्वेदौ त्वपर्यायजलार्थकम् । मूत्रं देहासवः पुंसि वस्तिपर्यायतो मलः । २४६॥ प्रस्रावः प्रस्रवोऽपि स्याद्विविष्ठे च स्त्रियामुभे। शकृत् क्लीवे मलोप्यस्त्री पुंस्युचारोप्यवस्करः ॥२४७॥ क्लीबे गूथं पुनर्वचः पुरीषं शमलोऽस्त्रियाम् । पर्दनं गुदजे शब्दे तत्र कुस्मित'मित्यपि ॥ २४८ ॥ १ दुषिकाBC २ कुलंक ३ पिष्पिका ४ कर्णजेऽK ५ वृद्धी ६ कुणा • कुल शललोB कुत्सित कुस्सित
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy