SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः रसिका स्वेदमाता स्यात् षड़साडेप्यस्मृग्धरा । स्यात्वचा हारतेजो'त्थाप्यनमाता वपुःस्रवः ॥२२२॥ पंसि क्लीबे च चर्माम्भो रसो नर्यथ शोणितम् ।. श्रासुरं प्राणदं रक्तमाग्नेयं मांसकार्यपि ॥२२३॥ स्यादत्रं रुधिरं शोणं वर्मजं लोहलोहिते। कीलालं क्षतजं विस्त्रमतृक चर्मसमुद्भवम् ॥२२४॥ तेजस्त्वक् क्षतजन्मार्थ काश्यप मांसजो रसः। मांससारोप्यथो मांसं पिशितं क्रव्यमामिषम् ॥२२५।। पललं जंगलं कीरं लेपनं मारदं पलम् । असपर्यायजन्मार्थं तरसं जाङ्गलं घसम् ॥२२६॥ वासिष्ठं रक्ततेजोज कीनं मेदस्कृदित्यथ । पृक्का तु तल्लता पेशी हृदयं सुरसं च हृत् ॥२२७॥ बुक्कस्त्रिषु यकृत् क्लोम ताड्यं'क्ल पुषमित्यपि । "वल्लूर त्रिषु'षण्मुष्कमांसं सरसमुत्तमम् ॥२२८॥ गौतमं मांसतेजो हृन्मेदः स्त्री वसा वपा । मांसपर्यायतः स्नेहपर्यायमथगोदकम् ॥२२॥ अस्त्रीशिरोर्थतः स्नेहो मस्तिक्को मस्तुलुङ्गकः । मेदोजमस्थि कुल्यं स्याद्भारद्वाजं च देहतः ॥२३०॥ १ थाB २ प्राण ३ का ४ जङ्गलंSB ५ किलं ६ किलंB ७ तस्कृता ८ सरसरताचंक्त ताद्धं । १. वल्लुर B ११ षण्शुष्क १२ मस्तिष्कोर
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy