SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः नरि वा चूचुकं'चाथो तुन्दिस्तुन्दा पिचण्डकः । स्त्रियां कुक्षी द्वयोः कुक्षिः पिचिण्डो जठरोऽस्त्रियाम्।१९५॥ उदरं चापि तुन्दश्च मलुकश्च पुमानयम् । त्रिषु लोमलताधारः कुक्षी उदरपार्श्वगे ॥१९६।। नाभिर्द्वयोः स्त्रियां नाभी तुन्तोदिर्दीदिडिः पुमान् ॥ दरोऽपि स्याच्छिरामूलं देहवृन्तार्थमित्यपि ॥१९७॥ अपि स्यादुदरावर्त स्यादथो नाभिकूपिका । गर्भडो नाभिगुडको नाभिस्थानान्तरागतः ॥१८॥ जन्तोरामाशयः पुंसि सि क्लीबेऽपि मध्यमम् । क्लीबे वलग्नं चाथ स्यात्पृष्ठान्थौ गुडः पुमान् ॥१६॥ स्यात्कटिप्रान्तपर्यायः पृष्ठवंशाधरे त्रिकम् ।। नाभेरधो मूत्रपुटं बस्तिमूत्राशयः पुमान् ॥२०॥ वातपर्यायशीर्षार्थः स च पकाशयोन्तरा। गर्भस्थानं तु तस्त्रीणामथ काञ्चीपदं तु षण् ॥२०१॥ कलत्रं च कटीरोऽस्त्री फलको ना कटिः स्त्रियाम् । ककुमतो द्वयोःश्रोणिः स्त्रियो श्रोणिकटी कटः॥२०२।। अधो नितम्बः स्त्रीकव्याः पुमान्स च कटीरकः । तदग्राधः पुनः क्लीबे जघनं चाथ कूपको ॥२०३॥ १ चूचक २ पिचण्डो ६ सियो श्रोणीB ३ तुन्दं चKB तुतोदिजिडिB ५ गडः
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy