SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [Type text] बृह० १५० आ । सारविअ संमार्जितः उपलिप्तः । ओघ० ७५ प्रमार्जितः | ओध० ९३३ आगम-सागर- कोषः ( भाग : - ५) सारविय प्रमार्जितः । बृह० १०९। सारवितः संमार्जितः । बृह० २४३ अ सारविया संरक्षिता । आव० ६७३ | सारवेइ- गोपयति। उत्त० १४८ । रक्षति । आव० ७०३ | सारवति संरक्षति । आव० ३४३ | सारस- सारसः लोमपक्षिविशेषः । जीवा० ४१ । सारसः दावघाट प्रश्न ू सारसत प्रथमलोकान्तिकः । स्था० ४३२ सारसवण्णा- सारसवर्णः ज्ञाता० २३१। सारसा - लोमपक्षिविशेषः । प्रज्ञा० ४९ | सारसी- सज्जग्रामे षष्ठी मूर्च्छना । स्था० ३९३ | सारस्वत- गणभेद: (मल्लसारस्वतः) । बृह० २४४ अ लोकान्तिकः । स्था० ११७ | सारस्सय- सारस्वतम् । आव० १३५ । सारस्वतः अर्चिविमानवासी प्रथमो लोकान्तिकदेवः । भग० २७१ प्रथमो लोकान्तिकः : सारस्वतः । ज्ञाता० १५१ | सारही सारथि: शाकटिकः । स्था० २४० | सारथि: प्रवर्त्तयिता उत्त० ४९९ सारा त्रप्तिः व्यव. १७१ अ भुजपरिसर्पविशेषः । प्रज्ञा ४६ । साराणिता दशविधप्रव्रज्यायां षष्ठी स्मरणाद्या सा स्मरणिका । स्था० ४७३ | सारि सागारिकः । गृह ३८आ। व्यव० ३४४ अ सारिओ सारितः हिते प्रवर्तितः। आव० ७९६ । सारिका आधायाः प्रामित्यद्वारविवरणे देवराजपत्नी । पिण्ड० ९८१ पक्षिविशेषः । उत्त० ४०९॥ सारिज्जताणं सुघोषानन्दिघोषानां सारणम्। राज० ५२ सारिणी दीर्घिका जीवा० १९७| निशी० २आ। सारियं सारितम् । आव० ३१५१ सारीकृतं - निगदितम्। जीवा० २७० | सारुट्ठ मनसा संरुष्ठः । भग० ३२२| सारुविया सारुपिका श्वेतवाससः । बृह. १८५ अ सावी- मुंडसिरा दो सुक्किलवत्थधारी कच्छं णो बंध भारिया से णत्थि भिक्खं हिंडइ वा ण वा, एरिसो मुनि दीपरत्नसागरजी रचित [93] [Type text] सारुवो। निशी० ११३आ। सारुविग सुक्किलवत्यपरिहरि मुंडमसिहं धरेड़, अभज्जगो अपत्तादिसु भिक्खं हिंडड़, अण्णे भणति पच्छाकडसिद्धपुत्ता चैव जे असिहा ते सारुविगा । निशी० ८४ आ । निशी० ११५अ सारेति सारयति शिक्षयति । व्यव० ३२८ आ । चोदयति । निशी० २९० आ । सारेह अन्वेषयत सूत्र. ९१। सालंकातणा- कौशिकगोत्रे तृतीयो भेदः । स्था० ३९० साल- आनतकल्पेऽष्टादशसागरोपमस्थितिकं देवविमानम् । सम० ३५ एकशाटकपरिधानः । बृह० २९५ आ सालः- सज्जैः । जम्बू० ९८ सर्ज्जः वृक्षविशेषः । प्रज्ञा० ३१। शाला-शाखा । जम्बू० २९| शाखा-शारणम्। आव• ७९६ । शाल:- पृष्ठचम्पानगरनृपतिः श्रीवीरशिष्यः केवली जातः । उत्त० ३२१, ३२३ | शालःपृष्ठचम्पानगर्यो राजा आव• २८६ वनस्पतिविशेषः । भग० ८०३ | वर्धमानस्वामीचैत्यवृक्षः समः १५1 शाखः प्रत्येकजीवः । प्रज्ञा० ३१ शालः- वृक्षविशेषः । ज्ञाता० ९३ अशितममहाग्रहः । स्था० ७९ | तृतीयतीर्यकृच्चैत्यवृक्षम् सम० १५१ शालः। जम्बू. १३५% बाहिरा छल्ली निशी० १२४ शालः । प्राकारः । प्रज्ञा० ८६ | सालइयापिय श्रावस्तीनिवासी सालयिकापिता । स्था० ५०९ | सालकोट्ठए- मेंढियग्रामे वायव्यकोणे चैत्यम् । भग० ६८५ | सालगरसम्। आचा० ४०५ | बाहिरछल्ली। निशी० २३ आ दीर्घशाखा आचा० ३५४१ शालकः पक्षिविशेषः । प्रश्न० ८1 सालघरग-शालगृहकं-पट्टशालाप्रधानं गृहकम्। जीवा० २००१ शालगृहकः-पट्टशालाप्रधानं गृहकम्। जम्बू ४५% सालज्जा- सलज्जा - शालार्या व्यन्तरीविशेषः । आव० २१० | सालण- वीडंका | निशी० १४४ अ सालणग- शालनकं-पुष्पफलप्रभृतिः। जम्बू० १०५| सालतिय- शारदिकम् । ज्ञाता० १९६ । सालनक- शालनकं व्यञ्जनविशेषः | सूर्य० २९३ | सालभंजिआ- शालभञ्जिका । जम्बू० ४९| सालभंजिया शालभञ्जिका पुत्रिका भगः ४७७ शालभ "आगम- सागर- कोषः " [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy