SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सकारः विकल्पः। ज्ञाता० २८१ सं-सम् सङ्गता। स्था० १४०। सम्-सम्यक् प्रवृत्त्या। संकप्पओ- सकल्पजः-यो मनसः सकल्पाज्जायते उत्त० २२५७। सम्-एकत्र। स्था० १३९। सम्-भृशम्। उत्त० | प्राणा-तिपातः। आव०८१८ ४९९। सम्-भृशम्। उत्त०६०५। संशब्दः प्रकर्षादिवचनः। | संकप्पियं- तुज्झे यं पछित्तं विज्जिहिति। निशी० ३०६| औप० ८४। सम्-सन्ततम्। स्था० ५८। सम्-भृशम्। | संकम-यां प्रकृतिं बध्नाति जीवः तदनुभावेन उत्त० १८३। सम्-परस्परसंश्लेषार्थः। भग० ३७सम्- प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषण यत्परिणमयति स साङ्गत्त्यं, एकसभावो वा। उत्त० ५६७। एकीभावः। सङ्क्रमः। स्था० २२श संकमिज्जति जेण, पाणियस्स प्रज्ञा०५५९। सम्यग् रमणीयतया। जम्बू०७७ वागडाए वा भण्णइ। दशवै०७४। सङ्क्रमगम्यो एकीभावः। आव० २७८१ संशब्दस्यातिशयार्थत्वाद्वा नदीपथः। बृह० १६१ आ। तत्थ जइ संकमणं तं। निशी. अतिप्रभाते, प्रतिशब्दार्थत्वादवा प्रतिप्रभातम्। स्था. २० आ। सङ्क्रमः। आव० १५०| सङ्क्रमः११८ सम्यग्-एकीभावः। प्रज्ञा० १८ संशब्दः। विषमोत्तरणमार्गः। प्रश्न. ८1 सङ्क्रमःप्रकर्षादिवचनः। भग०१४। सड़करेण अनेकेष्टकादिनिर्मितः। ओघ० ३१। निशी. २३२ आ। स्वपरलाभमीलनात्मकः। भग० ७२७। काष्टचारः। निशी०११९ । सङ्क्रमः, सेतू। जम्बू० संकट्ठ-संकष्टो-संथासः। व्यव० ३१२आ। २३०। सङ्क्रमः-जलग परिहाराय पाषासंकड- सङ्कट-दुष्टप्रवेशम्। ओघ० १८१। सङ्कटं णकाष्ठरचितः। दशवै. १६४| विषमम्। पिण्ड० १७१। सङ्कट-गहनम्। प्रश्न०५२। संकमइ- सङ्क्रामति-याति। दशवै० १२२ संकडमुह-सङ्कटमुखभाजनः कमठादि। ओघ. १८२। संकमण- फुडियस्स गमणकाले संकमण भण्णति। निशी संकणिज्जे-सङ्कपदं-भयजनकम्। ज्ञाता० ७८1 ८३ । सङ्क्रमणं-मूलप्रकृत्यभिन्नानामत्तरप्रकृतीसंकपय- शङ्कापदं किमेतन्मदारब्धमनुष्ठानं निष्फल नामध्यवसायविशेषेण परस्परं सञ्चारणम्। भग० २५१ स्यादि-त्येवंभूतो विकल्पःशका तय्याः पदं सङ्क्रम्यतेऽनेनेति सङ्क्रमणं चारित्रम्। आचा० १२२ निमित्तकारणम्। आचा० १९७५ संकमणकाल-सङ्क्रमणकालं-मरणकालम्। आव० ३४५) संकप्प-सकल्पः-भयादिविकल्पः। भग० २०२। संकममाण-सङ्क्रामन् सङ्क्रमितभिच्छन्। सूर्य०४९। सङ्कल्पः-प्रक्रमाद्रागद्वेषमोहरूपाध्यवसायः। उत्त. संकमिउ- सङ्क्रमित्म। आव० १९२ ६३७। सकल्पः-कर्तव्याध्यवसायः। आचा० २०३। संकर-सङ्कर, उक्कुरुडिका। उत्त० ३५९। सङ्करःसङ्कल्पः-विकल्पो मनोविशेषः एव विमर्शः। स्था. कङ्कीर्यते सङ्करणं वा-सम्पिण्डनं सङ्करः। १८३। संकल्पः- इष्टा-निष्टवियोप्राप्तिजो मानस परिग्रहस्य सप्तमं नाम। प्रश्न. ९२२ सङ्करःआतङ्कः। दशवै. २७३। सकल्पः भिन्नजातीयानां मीलकः। सूत्र. ११| निशी. १३३आ। अप्रशस्ताध्ययवसायः। दशवै० ८५ तृणादिकचवरः। ब्रह. १८ अ। संमिलनशीलः निर्भयो संकल्पश्चदविधाध्याना-त्मकः चिन्तात्मकश्च, तत्र वा। बृह. ९७ अ। सड्करः- नाम किञ्चिद ग्रामोऽपि आद्यः स्थिराध्यवसायलक्षण खेटमपि खेटमपि आश्रमोऽपि। ब्रह. १८१ आ। सड्करःस्तथाविधदृढसंनहनादिगुणोपेतानां, तृणाद्यवष्करः। व्यव० ११५आ। द्वितीयश्चलाध्यवसा यलक्षणस्तदितरेषाम्। जम्बू० | संकरक्षत्रिय- प्रदानक्षत्रियः, द्विजेन क्षत्रिययोषितो २०३। सङ्कल्पः-वधाध्य वसायः, छेदनं वा। भग० ९३। जातः। आचा०1 सङ्कल्पः-विकल्पः। भग० ११६| सङ्कल्पः संकरदूस- सङ्करः स चेह अध्यवसायस्यैकर्थिकः। विपा० ३८ अब्रह्मणः षष्ठं प्रस्तावात्तृणभस्मगोमयाङ्गारादि- मीलक नाम, विकलपस्तत्प्रभवत्वादस्य सङ्कल्पः। प्रश्न. उक्कुरुडिकेतियावत् तत्र दुष्यं-वस्त्रं सङ्करद्ष्यम्। ६६। युक्तायुक्तविवेचनम्। ज्ञाता०२८। सङ्कल्पः- उत्त० ३५९। मुनि दीपरत्नसागरजी रचित "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy