SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ [Type text] सागरखमण- सागरक्षपणः । उत्त० १२६ | प्रज्ञादृष्टान्तः । मरण | सागरचंद- सागरचन्द्रः चन्द्रावतंसकस्य सुदर्शनाराज्या ज्येष्ठपुत्रः युवराजा आव० ३६६| सागरचन्द्रनिषधपुत्रः । आव० ९४१ बारवर्ती बलदेवपुत्तस्य पुत्तो । बृह ३० अ सूच्युपसर्गसहः । मरण० । सागरचंदा- मुनिचन्द्रगुरवः-सागरचन्द्राः आचार्याः। उत्त॰ ३७५ | सागरचित्तकूड- सागरचित्रकूट- नन्दनवने कूटः । जम्बू० ३६७ | आगम- सागर - कोषः ( भाग : - ५ ) सागरतरङ्ग- नाट्यविशेषः । जम्बू० ४१४ । सागरदत्त- सागरदत्तः भद्रबलदेवपूर्वभवः आव० १६३३ सागरदत्तः- पाटलखण्डनगरे सार्थवाहः। विपा. ७४ सागरदत्तः ब्रह्मदत्तपत्न्या दीर्घशिखायाः पिता । उत्त० ३७९ ॥ तृतीयबलदेवपूर्वभवनाम सम० १५३| चम्पायां सार्थवाहः । ज्ञाता० २००१ गोचरविषयोपयुक्ततायां गुणाल-यपुरे श्रेष्ठी । पिण्ड ६८| सागरदत्ता कुन्थुनाथशीबिका। सम० १५१| सागरप्रविभक्ति द्वादशमो नाट्यभेदः । जम्बू- ४१६। सागरप्रविभक्तिनागप्रविभक्त्यभिनयात्मक: सागरनाग-प्रविभक्तिनामा द्वादशमो नाट्यविधिः । जीवा० २४६ | सागरबोद- सागरपोतः परलोकफलविषये सार्थवाहः । आव० ८६३ | सागरमह- उत्सवविशेषः । आचा० ३२८ सागरवर- स्वयम्भूरमणः । आव० ५१०। सागरवूह- सागरव्यूहः सागराकारः सैन्यविन्न्यासः । प्रश्न० ४७। सागरव्यूहः- चेटकस्य व्युहरचना आव० ६८४ | सागरसरिनामधेज्जा सागरसदृशनामधेयः । सागरोपमः । आव० १७१। सागरोवम कालमानविशेषः । स्था० ८६ | सागरेणोपमा यस्मिंस्तत्सागरोपमः । ठाणा । ९० पल्योपमानां दशभिः कोटाकोटाभिरेकं व्यावहारिकं सागरोपमम्। अनुयो० १८०१ सागरोपमं कालमानविशेषः । अनुयो. १०० | सागरोपमः । भग० २७५१ सागरोपमः मुनि दीपरत्नसागरजी रचित [86] कालमानविशेषः । भग० २१० सागरोपमः दुर्लभपारत्वात् सागरेण समुद्रेणोपमा यस्य तत्सागरोपमं, असङ्ख्यकालत्वम् जम्बू० १२१ कालविशेषः । भग० ८८८ सागरोपमं पल्योपमानां दशकोटीकोटयः । जीवा० ३४५ [Type text] सागर- आक्रियन्त इत्यकाराः प्रत्याख्यानापवादहेतवोऽना-भोगाद्यास्तैराकारैः सहेि साकारम्। स्था० ४९८ । साकार:- विशेषग्राहकः । भग० ३५५| प्रत्याख्यानापवाद-हेतवोऽनाभोगादय आकारास्तैः सह साकारः । आव० ८४० | सागारःसागारिकः ओघ० ५० सागारठवंति सविकल्पं कुर्वन्ति । ओघ० ६९ ॥ सागारपासणया साकारपश्यता । ओघ० १५५| सागारिकः शय्यातरः । पिण्ड० ९७| सागारिअ - सागारिकं मेहनम् । आव० २२० सागारिकःशय्यातरः । ओघ० ७२ सागारिअसंघट्टण सागारिकसंस्पर्शः ओघ० ९० १ सागारिए - सागारिको वसतिस्वामी । बृह० १८३ आ । सागारिकः सागारयुक्तः गृह ३९ अ सागारिकःशय्यातरः ओघ १३८ सागारिकः स्तेनादिकः ओघ० ११२ सागारिओ - सेज्जातरो । निशी० १५२ आ । सेज्जा-तरो । निशी० २२५ आ । सेज्जायरो | निशी० ७३ आ । सागारिक- शय्यातरः। आव० १५६ | मैथुनम् । बृह० २०१ अ। मैथुनम्। बृह॰ ५१। सागारकड सागारकृतं यस्त्वनात्मार्थीकतम् । व्यव २७१। बृह० ८८ आ । सागारिकावग्रह- शय्यातरावग्रहः तृतीयोऽवग्रहः आव० १५६| सागारिगा - सद्दपडिबद्धा वसहीए ठिता। निशी० ६७अ । जत्थवसही ठियाणं मेहणुब्भवो भवति सा सागारिगा, अहवा जत्थ इत्थी पुरिसा वसंति से सागारिका । निशी० १ अ सागारित- अगारं गृहं सह तेन वर्त्तत इति सागारः, स एव सागारिकः - शय्यातरः । स्था० ३११ । सामारिय सागारिकं मैथुनम्। आचा० ३०२१ सागारिकःशय्यातरः । सूत्र. १८१| मैथुनम्। आचा० २०० सागा - 1 "आगम- सागर-कोष :" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy