SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] सवन्न-सवणः-सदशीकरणम्। स्था० ४९७) भग०४। सर्व-समस्तः । भग० १४९। सर्वतन्त्रः । ब्रह. ३१ सवरि- शबरी वस्त्ररहिता। भिल्ली, कायोत्सर्गे षष्ठो आ। सर्वशब्दोऽपरिशेषवाची। प्रज्ञा० ३८५ दोषः। आव०७९८१ सव्वउत्तरगुणपच्चक्खाण- सर्वोत्तरगुणप्रत्याख्यानं सवलद्धा-आश्वस्तः। आव०६६५॥ दशविधम-नागतमतिक्रान्तम्। आव० ८०४। सवह- शपथः। ज्ञाता० २९। सव्वओ-सर्वतः-समन्तादथवा दिक्षु विदिक्षु च। स्था० सहसाविया- सपथशापिता। आव २१३। १७७। सर्वतः दिक्षुः। जीवा० १८१। सर्वतः-सर्वदिक्षु। सवाय-स चायं भगवान्। सह वादेन सवाद, सदवाचं वा, भग० ७७। सर्वतः-सर्वासु दिक्षु। जम्बू० १६। सर्वादिक्षु। शोभनभारतीकं वा। सूत्र०४०९। विपा० ५०| सर्वासु दिग्विदिक्षु। नन्दी० ८५। सर्वतः। सवास-स्वकीय सहवासः। बृह. १९२ आ। सर्वासु दिक्षु। प्रज्ञा० ३५६। सर्वतः-सर्वदिक्षु। औप०६। सवि- सर्वे। बृह० ८५आ। सर्वः-सर्वात्मप्रदेशः। भग. २२। सर्वतः-सर्वप्रकारेण सविज्जा-स्वविद्या परलोकोपकारिणी केवलश्रुतरूपा। द्रव्यादिना। आचा० १७२। दशवै. २०७४ सव्वओधार- सर्वतः-सर्वासु दिक्षु धारेव धारा-जीवनासिसविज्जुए- सविद्युत्कः। ज्ञाता० २४१ काशक्तिरस्येति सर्वतोधारम्। उत्त०६६६) सविट्ठा- श्रविष्ठा-धनिष्ठ। सूर्य. ११११ श्रविष्ठा-धनिष्ठा। | सव्वओभद्द-महाशुक्रे षोडशसागरोपमस्थिकदेवविमानम्। जम्बू०५०६| सम० ३२दृष्टिवादे सूत्रभेदे विंशतितमो भेदः। सम० सविभव- समृद्धियुक्तं-महाधनम्। ज्ञाता० २३२। १२८। सर्वतोभद्र-ईशानेन्द्रलोकपालस्य यमस्य तृतीयं सविम्हओ- सविस्मयः-साश्वर्यः। आव० ५८७ विमानम्। भग० २०३। सर्वतोभद्रः। औप० ५२। सवियार- सविचारं चेष्ठात्मकविचारसहितं सर्वतोभद्रः। जम्बू०४०५। सर्वतोभद्रा प्रतिमाविशेषाः। मरणानशनतपः। उत्त०६०१। बद्धस्य च हस्ताद् आव. २१५ गृह्यते यदि स सविचारो भवति-परिष्वषित्तुं शक्नोति। । सव्वओभद्दसण्णिवेस- सर्वतोभद्रसन्निवेशः। जम्बू. २०९। ओघ १६५। सपराक्रमसं-लेखनावतः। भक्त सव्वओभद्दा- सर्वतोभद्रा यस्यां दशस् दिक्षु विच्छिन्नो-सविस्तरः। बृह. ३०६। प्रत्येकमहोरात्रं कायोत्सर्ग करोति। ओप० ३० सविलियं- सव्रीडम्। ज्ञाता० १६५ सर्वतोभद्रा प्रतिमाविशेषः। आव० २१५ सविसए-स्वः-स्वकीयो विषयः स्पृष्टावगाढानन्तरावगा- | सव्वकंखा-सर्वकाक्षा सर्वाण्येव दर्शनानि काइक्षति। ढाख्यः स्वविषयः। भग० २१। स्वविषयं-स्वोचिताहार- दशवै. १०२ योग्यम्। जीवा. २०१ सव्वकज्ज-सर्वकार्यः सन्धिविग्रहादिः। ज्ञाता० १११ सविसयनियय-स्वविषयनियतत्त्वं-असहायत्वम्। आव० | सव्वकाम-सर्वकामः वैश्रणस्य पुत्रस्थानीयो देवः। भग. ५३१| २०० सविसेसं-सादरं-साहिगयरं। निशी. १४ आ। सव्वकामगुणिों- सकलसौन्दर्यसंस्कृतम्। आव० ४४७। सविसेसयरं- सविशेषतरं-अतिरिक्ततरम्। ओघ. २१०।। सव्वकामगुणिय- सर्वे कामगुणा- अभिलाषविषयभूता सवीरिए-सवीर्यः उत्थानादिक्रियावान्। भग० ९५१ रसादयः सजाता यत्र तत्सर्वलाभगणितम्। भग. सवेंटया- सवृन्तिका तुम्बोच्चत्वमानदण्डयत्तां ६६२। प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिकं, सर्वे पात्रकेसरिका। बृह. २०२ आ। काम-गुणाः-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र सवेला- संजता। निशी० ५० अ। तत्तथा, दवितीयायां निर्विकृतं तृतीयायामलेपकादि सव्वंति-सर्वतः-सर्वास् दिक्षु। भग० ७८१ चतर्थ्यामाचा-म्लमिति, प्रथमपरिपाटीप्रमाणं चतर्गणं सव्व-सर्व-कात्स्नम्। आचा० १३१॥ सर्व क्षेत्रम्। भग०७८५ सर्वप्रमाणं भवतीति। ज्ञाता० १२२। सर्वे कामगणासर्वः, सार्वः-अर्हन, श्रव्यः-श्रवणार्हः, सव्यः-दक्षिणम्। । अभिलषणीयपर्याया रूपर-सगन्धस्पर्शलक्षणाः सन्ति मुनि दीपरत्नसागरजी रचित [77] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy