SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] समिल्ल-द्रव्यपूतिनिरूपणे नगरम्। पिण्ड० ८३। समुद्गकवत् पक्षौ येषां ते समुद्गकपक्षिणः। स्था० समिह-समिधः अश्वत्थादिवृक्षाणां प्रतिशाखाखण्डम्। २७३ पिण्ड० १२९। समुग्गय- समुद्गकः-भाजनविशेषः। सम० ६४। समिहाउ- इन्धनभूताः काष्ठिकाः। अन्त०११| समुद्गकं-संपुटरूपभाण्डम्। जम्बू०५३३। समुद्गकःसमिहाओ-समिधः काष्ठिकाः। भग. ५२० सूतिका-गृहम्। जीवा० २०४। समुद्गकः पक्षिविशेषः। समिहाकट्ठ-समित्काष्ठं हवनोपयोगीनीन्धनानि जीवा० २७०| समुद्गकः शूचिकागृहम्। राज०६२। समिधस्तद्रूपं काष्ठम्। जम्बू० ३९२१ समुग्घात- समुद्घातः शरीरादबहिर्जीवप्रदेशप्रक्षेपः। स्था० समीकरणया-समकरणाय। प्रज्ञा०६०२। ૨૮૮ समीरिअ-समीरितं प्रेरितम्। दशवै. २३८५ समुग्घाय- हननं-घातः सम्-एकीभावेन उत्-प्राबल्येन समीहिए- समीहितः कल्पितः। उत्त० २७४। ततश्चैकीभावेन प्राबल्येन च घातः। समघातः। भग० समआण- समदानं भावभैक्ष्यम्। दशवै०१८६। समदान- १२९। समुद्घातः-प्रज्ञापनायाः षट्त्रिंशत्तमं पदम्। उचितभिक्षालब्धम्। दशवै० २५३।। प्रज्ञा०६। सम्-एकीभावेन उत्-प्राबल्येन घातः समुआणचारिया- समुदानचर्या अनेकत्र समुद्घातः। जीवा० १७ समुद्घातः-जीवव्यापारः। याचितभिक्षाचरणम्। दशवै. २८० ज्ञाता० ३४। मारणान्तिकस-मुद्घातः। भग० ९६३। समुइ- प्रकृतिः। बृह. २९५आ। त्रयोदशशतके समुदघातप्रतिपादनार्थो दशमोद्देशकः। समुइ-देशीवचनत्वादभ्यासः। बृह. २२० आ। स्वभावः। भग० ५९६। व्यव० २१६आ। समुग्घायपद-समुद्घातपदं, प्रज्ञापनायाः षट्त्रिंशत्तमं समुइओ- व्याप्तः। महाप्र० पदम्। भग० १२९ समुइय-समुदितं, सम्यक्प्रकारेण उदयं आप्तम्। जम्बू. | समुच्चयबंध-सङ्गतः-उच्चयापेक्षया विशिष्टतर उच्चयः १७५ समुच्चयः स एव बन्धः समुच्चयबन्धः। भग० ३९५) समुक्कसति- समुत्कर्षति समुत्कर्ष याति। आव० ३६५। | समुच्छद- समिति सामस्त्येन निरन्वयात् उदिति-उर्द्ध समुक्कसे- समुत्कर्षति गर्वमायाति। दशवै० २६८१ क्षणा-दुपरी भवनात् छेदो-नाशः समुच्छेदस्तं वेत्ति समुक्कसेज्जा- समुत्कर्षयेत्-धनदानादिनोत्कृष्टं कुर्यात्। | तत्त्वधियेति समुच्छेदः। उत्त० १५२॥ स्था० ११७ समुच्छय-समच्छ्रयं-अन्तः कार्मणशरीरं बहिरौदारिकम्। समुक्खित्त- समुत्क्षिप्तः निसर्गार्थमाकृष्टः। शरधिः। । उत्त० २५४। ज्ञाता०२३७ समुच्छा-प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः विनाशः। समुग्ग- समुद्गकंतत्पिधानयः सन्धिः। प्रश्न० ८०| सम्- आव० ३११ द्गकः- पक्षिविशेषः। जम्बू. ११०| समुद्गः एतदभि- समुच्छिन्नकिरिए- समुच्छिन्ना क्षीणा क्रियाधानभाजनविशेषः। औप० २०। समुद्गः अविद्यमानम्- कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन द्गोऽपि कर्पूराद्याधारविशेषः। समुद्गः। अनुयो० १४१। यस्मिंस्तत्तथा समुच्छिन्नक्रिया। औप०४४। समुग्गका- समुद्गकाः चूलिकागृहाणि। जम्बू० ४८। समच्छिन्ना-क्षीणा कायिक्यादिका क्रिया शैलेशीकरणे समुग्गपक्खि- समुद्गपक्षी समुद्गकारपक्षवान् निरुद्धयोगत्येन अस्मिंस्तत्तथा। स्था० १९११ पक्षिविशेषः। उत्त०६९९।। समुच्छिया- समुक्षिका- प्रातर्गृहाङ्गणे समग्गपक्खो- गच्छतामपि समदगकवत स्थितौ पक्षौ । जलच्छटकदायिका। ज्ञाता० ११७। उत्त० ४९२॥ समगकपक्षौ तद्वन्तः समगकपक्षिणः। प्रज्ञा०४९। समुच्छिहिति- समच्छेत्स्यति सम्यग-निरवशेषतया गच्छतामपि समदगकवस्थितौ पक्षौ तदवान् उच्छे-त्स्यति-उच्छेदं यास्यति-क्षयं प्राप्स्यतीति समगकपक्षी। जीवा०४१। समगकवत् पक्षौ येषां ते सामस्त्येनोत्-प्राबल्येन सेत्स्यति वा सिद्धिं यास्यति। मुनि दीपरत्नसागरजी रचित [64] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy