SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सपगास- सपकाशं सूत्रस्पर्शिकनियुक्ति सहितम् बृह. सपिप्पलीयं- सपिप्पलीकं । १४५॥ अपरसंस्कारकद्रव्यसमन्वितम्। सूत्र० ३९९| सपच्चवाय-सप्रत्यपायं- व्याधादिप्रत्यपायबलम्। आव० | सपिराश्रवत्व- लब्धिवेशषः। स्था० ३३२ ३८४॥ सपिल्लिय-सशिशुः। उक्त० १२११ सपच्चवाया-सप्रत्यपाया सम्भाव्यमानापाया। पिण्ड. सपिसल्लय-सह पिसल्लयेन-पिशाचेन वर्तत इति १५८1 सपिसल्लयः। प्रश्न. २५ सपच्छाग-सपटलम्। औप० १७५ सपुज्ज-सत्पूज्यः-सन पूजार्हः। सती वा पूजा यस्य सः। सपच्छागा-सड वाहाया निषादयया हस्तप्रमाणया उत्त. २५३। भवति। ओघ० २१७। सपुरोहडं- प्रायोग्यविचारभूमिकम्। बृह. १८१ आ। सपज्जाय-स्वपर्यायः। भग. ३६३। सपुव्वावर- सपूर्वावरं सह पूर्वेण-पूर्वाणकर्तव्येनापरेण सपडाय-सलध्वजः। जम्बू. ३७ च अपराह्णकर्तव्येन, पूर्व यत्क्रियते स्नानादिकं तथा सपडिच्छग- तेणस्स वा जो पडिच्छति। निशी० ४५ परं च यत्क्रियते विलेपनभोजनादिकं तेन सह वर्तत सपडिच्छगपडिच्छगो- पडिच्छगस्स जो पुणो अन्नो पडि- इति। सूत्र० ३२५। सह पूर्व यस्य येन वा सपूर्व, तच्च च्छाति। निशी० ४५। तदपरं च सपू-र्वापरः- पूर्वापरसमुदायः। जीवा० २९० सपडिदिसं-सप्रतिदिक्-समानविदिक्। भग. ५७६) पूर्वापरसमुदायः। जम्बू०६०। सह पूर्वेण पदपरं तत् समानाः-प्रतिदिशो विदिशो यस्मिंस्तत्सप्रतिदिक्। सपूर्वापरसङ्ख्यानम्। जम्बू०७४। पूर्व चापरं च पूर्वापरं स्था० २५१। समानाः प्रतिदिशो-विदिशो यत्र तत् सह तद् येन सः सपूर्वापरः। जीवा० १३७ सह पूर्वेणेति सप्रतिदिक। प्रज्ञा० १०५। प्रतिदिशो- विदिशो यत्र तत् सपूर्वं, सपूर्वं च अपरं च सपूर्वापरं पूर्वापरमीलनम्। सूर्य सप्रतिदिक्। प्रज्ञा० १०५। प्रतिदिशां-विदिशा २६७। सपूर्वापरं-सङ्ख्यानम्। जीवा० २१५ सप्रतिदिक्। स्था० १२५। समाः-सर्वाः प्रतिदिशो यत्र तत् | सपेहा-स्वप्रेक्षा-स्वेच्छा चक्षुः पक्ष्मनिपातः। भग० १८४ सप्रतिदिक्। भग. १६७। सप्रतिदिक्। अन्त०२१। सपेहाए-सम्प्रेक्ष्य-पर्यालोच्य। आचा. १०७। सम्प्रेक्ष्य, समानप्रतिदिक्तया अत्य-र्थमभिमखादिक्। अन्त० सम्यगालोच्य। उत्त. २८१। सम्प्रेक्षया-सम्यग् बद्ध्या १४ समानाः प्रतिदिशो-विदिशो यत्र तत् सप्रतिदिन। स्वपेक्षया वा। उत्त० ३६४। जीवा० ३९११ सप्तधातु- रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणः। सपडिवक्ख-सप्रतिपक्षम्। स्था०१८४१ सप्रतिपक्षः प्रज्ञा०२५ सापवादः। ओघ. १४७ सप्तशतार- एतदभिधान नयचक्राध्ययनम्। उत्त०६८। सपयं-पारचियं| निशी. ३९ आ। सप्प-सर्पः इति यथोऽसावेकदृष्टिर्भवत्येवं गोचारगतेन सपरक्कमो-जो भिक्खवियारं अन्नं गामं वा गंतं संयमैकदृष्टिता भवितव्यमित्यर्थसूचकत्वादिति, समत्थो। निशी. ५३ । अथवा यथा द्रागस्पृशन् सर्पो बिलं प्रविशत्येवं सपरिच्छिन्नः- परिवारोपेतः। व्यव० ८८ अ। साधुनाऽप्यनास्वादयता भोक्तव्यमिति सपरियार- सपरिचारः-परिचारणासहितः। प्रज्ञा० ५४८५ साधोरुपमानम्। दशवै०१८ सर्पः-सर्पप्रधाना विदया। सपर्या- पूजा। आव० ८४० आव० ३१८ सपांसुलिग-सपास्थिी । प्रश्न० ५७। सप्पएसं-सप्रदेश, प्रदेशो निकरः, शुद्धपुद्गलसमुहमयः। सपाउया-स्वकीयपाद्का। भग०४७९। आव०६६९। सपाहडिया- ठावणलेवणादिकरणं। निशी० २३० आ। । सप्पएसो- नियतदेशाभिग्रहः। मरण०२० सपिंडरस-सपिण्डरसं अतीवरसाधिकं खर्जरादि। पिण्ड. सप्पखेल्लावग-सर्पक्रीडकः। आव. ५३५ १६4 | सप्पगती- गुंजालिया। निशी० ७० आ। मुनि दीपरत्नसागरजी रचित [51] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy