SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] त्तरगुणाः विद्यमानाश्च। प्रज्ञा० २४७। सन्तः-मुनयो सञ्जायते सम्यक् परिच्छिदयते पूर्वोपलब्धो वर्तमानो गुणा पदार्था वा। आव०७६०| भावी च पदार्थो यया सा वा, विशिष्टा मनोवृत्तिरिति। सन्दमाणिया- पुरुषप्रमाणो जम्पानविशेषः। जीवा० २८२ प्रज्ञा० ५३३। सज्ञा-सम्यग्द-र्शनम्। भग० ४२१ सज्ञानं सन्द्रावो- द्रव्यसमूहः। निशी० २१ अ। सज्ञा-आभोग इत्यर्थः, मनो-विज्ञानमित्यन्ये, सन्ध्या- सन्ध्याकालः-नीलाद्यभ्रपरिणतिरूपा। जीवा० सज्ञायते वाऽनयेति सज्ञा-वेदनीयमोह-नीयोदयाश्रया २८३ ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहासन्ध्याभराग- वैश्रसिकरागः। आव. ३८७) रादिप्राप्तये क्रियैव। भग० ३१४| सज्ञा-प्रज्ञापाया सन्ध्याविराग-सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः। अष्टमं पदम्। प्रश्न०६। सज्ञा-पुरीषम्। पिण्ड० ८३। जीवा. २६६। सज्ञा-अन्तःकरणवृत्तिः। सूत्र० १२९। सज्ञासन्न- निगम्नः। उत्त० २९१। सन्नः-सन्नकः खिन्नः। सम्यग्दर्शनम्। प्रज्ञा० ३३४ सज्ञा-सज्ञानं, आभोगः, प्रश्न. ६२। सज्ञा। आव० ४१८१ संज्ञान-संज्ञा सज्ञायतेऽन-याऽयं जीवो वेति, उभयत्रापि अनुस्मरणं इदं तदिति ज्ञानम्। दशवै० १२५ वेदनीयमोहोदयाश्रिता ज्ञानासन्नद्ध-सन्नद्धः-सन्निहतिकया कृतसन्नाहः। भग. वरणदर्शनावरणक्षयोपशमश्रिता च विचित्राऽऽहारादि १९३। सन्नद्धः-कृतसन्नाहः। ज्ञाता० २२१। सन्नद्धः- प्राप्ति क्रिया। प्रज्ञा० २२२॥ सन्नहन्या-दिना कृतसन्नाहः। प्रश्न. ४७। सन्नद्धः। सन्नाइ-स्वज्ञातिः- अत्यन्तसुहृत्। उत्त० १३० आव० ३४४। शरीरारोपणात् सन्नद्धः। राज०११८ सन्नाखंध-सज्ञास्कन्धःसन्नसुत्त- सज्ञासूत्रम्। बृह. २०१ । सज्ञाननिमित्तोङ्ग्राहणात्मकः। प्रश्न. ३१| सन्नहनी-सन्नद्धाः-कृतसन्नाहाः। प्रश्न०४७ सन्नाड- सज्ञाकुलः। आव० ३७०| सन्नहिया- प्रतिहार्यम्। व्यव० २५९ आ। सन्नाभूमिः- सज्ञाभूमि-| आव० २९१। सन्ना-सज्ञान-सज्ञा-विषयाभिष्वङ्गजनितसुखेच्छा | सन्नायग-सज्ञातकः। आव०४२२ परिग्रहसज्ञा वा। आचा० १४८१ संज्ञा- चैतन्यम्। स्था० | सन्नायपल्लो- सञज्ञातपल्लो स्वज्ञातीयस्थानम्। उत्त. २७७। सज्ञानं सज्ञा-व्यञ्जनावग्रहोत्तरकालभावी ११११ मति-विशेषः, आहारभयाद्युपादिका वा चेतना सज्ञा, | सन्नासिद्धि- सज्ञासिद्धिः-संज्ञासम्बन्धः। दशवै०७१। अभिघानं वा सज्ञेति। स्था० २१। सन्नाः-विषण्णा सन्नि-सहनी-श्रावकः। बृह. ५१ आ। निमग्नाः। आचा० ११३। सज्ञा-ईहापोहविमर्शरूपा। सन्निकास-सन्निकाश-सदृशम्। ज्ञाता०२२२१ सूत्र. ३६७सज्ञा-परिभाषिकी। दशवै. ९६। संज्ञा- सन्निकाशः- प्रकाशः। जीवा. २०७। सन्निकाशःअर्थावग्रहरूपं ज्ञानम्। भग०५९। सज्ञानं सज्ञा- समप्रभम्। जीवा. २५० पूर्वोपलब्धेऽर्थे तदुत्तरकाल-पर्यालो-चना। सूत्र० ३६८।। सन्निधापनी-मद्राविशेषः। जम्बू० ११| सज्ञानं सज्ञा-आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये । सन्नाय- सन्निनादः-सन्नह्यत इत्यादिष् समो सज्ञायते वा आहाराद्यर्थी जीवोऽनयेति सज्ञा भृशार्थस्यापि दर्शनादतिगाढध्वनी। उत्त०४९० वेदनीयमोहनीयोदयाश्रयाज्ञानदर्शनावरणक्षयोपश- सन्निनाय-सज्ञिपञ्चेन्द्रियः सन् भूतः नारकत्वं गतः माश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः। स्था० सजिभूतः। प्रज्ञा० ३३४| सजिभ्य उत्पन्नः ५०५ सज्ञा-पुरीषोत्सर्जबुद्धिः। औप. १९७। सज्ञा- सज्ञिभूतः। प्रज्ञा० ५५७। सज्ञीभूताः-सज्ञाव्यावहारिकार्थावग्रहरूपा मतिः। भग०७६३। सज्ञानं- मिथ्यादर्शनं तद्वन्तः सजिनः सम्झिनो भूताः सज्ञा व्यञ्जनावग्रहोत्तरकालभवी मतिविशेषः। सज्ञित्वे गताः संज्ञीभूताः। भग० ११। सज्ञीभूतः नन्दी. १८७। देवादीनां यथावत्परिज्ञानम्। बह०५१ आ। पर्याप्तकीभूतः। भग० ४२। सज्ञा-सम्य-ग्दर्शनं सा सज्ञानं सज्ञाभूतभवद्भविभावस्वभावपर्यालोचनम्, | यस्यास्तीति सज्ञो स भूतः-यातः-सज्ञित्वं प्राप्त इति मुनि दीपरत्नसागरजी रचित [49] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy