SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] गणिमादिक्रयाणकं गृहीत्वा देशान्तरं गच्छन् सह सदिव्व-सह दिव्यैः सादिव्यं-गन्धर्वनगरादिदिव्यकृतम्। चारिणामध्वसहायो भवति। जम्बू. १२२॥ आव०७३११ सत्था- शास्ता-तीर्थकरः। निशी० २७ आ। सद्द- शपनं शपति वा असौ शय्यते वा तेन वस्त्विति सत्थातीत- शस्त्रातीतं शस्त्रादग्न्यादेरतीतं उत्तीर्णम्। शब्द-स्तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपिशब्दः। भग. २९३ पञ्चममूलनयः। स्था० ३९० शब्दः-कलहबोलः, महान् सत्थातीय- शस्त्रातीतं शस्त्रेण-उदुखलमुशलयन्त्रकादिना शब्दः। आव०६४५ शब्दः तत्स्थान एव व्यापी श्लाघा। अतीतमतिक्रान्तम्। भग० २१३। दशवै. २५७। शब्दः-शब्दाख्यनयः। उत्त०७७शब्दःसत्थाहपुत्तो- सार्थवाहपुत्रः। आव० ११६| आतस्परः। प्रश्न. १९। शब्दः। औप० ५। शब्दःसत्थियमुह-स्वस्तिकमुखं-स्वस्तिकाग्रभागः। सूर्य०७१। शब्दशास्त्रः। जम्बू० २०९। शब्दः-नयविशेषः। प्रज्ञा० सत्थिल्लिओ-सार्थकः। आव० ११५ ३२७। व्याकरणम्। निशी० ३०आ। शब्दःसत्थोवाडण- शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं अर्द्धदिग्व्यापी। स्था० ५०३। शब्दः-अर्द्धदि-ग्व्यापी। देहस्य यस्मिन् मरणे तत् शास्त्रोत्पाटनम्। भग० १२० भग० ६७३। शब्दयतेऽनेनेति शब्दः, भाषात्वेन शस्त्रेणक्षु-रिकादिना अवपाटनं-विदारणं स्वशरीरस्य परिणतःपुद्गलराशिः। आव० १४। शब्दःयस्मिस्तच्छ-स्त्रावपाटनम्। स्था० ९३। मन्मनभाषितादि। उत्त०४२७। शब्दः शब्दयतेशस्त्रेणावपाटनम्। ज्ञाता० २०२। अभिधीय-तेऽभिधेयमनेनेति शब्दो-वाचको ध्वनिः। सत्पुरुषा- किंपुरुषभेदविशेषः। प्रज्ञा० ९०| स्था० १५२। शब्दः शब्दनमभिधानं शब्दयते वा ये न सत्य- सिद्धं, प्रतिष्ठितम्। दशवै० ३३। वस्तु स शब्दः। स्था० १५३ सत्यकि- चारित्रमोहनीयकर्मोदयवान्। उत्त. १८५१ सद्दकर- शब्दकरः-रात्रौ महत्ता केवल-सम्यग्दर्शनी व्यक्तिविशेषः। आव० ८०५। प्रदवेषे शब्देनोल्लापस्वाध्यायादिका-रको गृहस्थभाषाभाषको दृष्टान्तः। आचा. १४६। सत्यकिः-प्रव्राजने दृष्टान्तः। वा। प्रश्न० १२५ सप्तदशममसमा-धिस्थानम्। सम० निशी. २८ । सत्यकिः-केवलसम्यग्दर्शनी ३७शब्दकरः-यः कलहबोलं करोति, विकालेऽपि महता व्यक्तिविशेषः। आव०८०५ शब्देनैव वदति वैरात्रिकं वा गार्हस्थभाषां भाषते। सत्यकी- दवेषतो दवैपायनेन व्यापादितः। व्यव० १२ अ। षोडशमासमाधिस्थानम्। आव०६५३। सत्यभामा- कृष्णवासुदेवभार्या। प्रश्न. ८८ सद्दकरणं- शब्दकरणं-उक्तिः । आव०६४६। सथणिए- सस्तनितः-कृतमन्दमन्दध्वनिः। ज्ञाता० २४। | सद्दणय- शब्दयते वस्त्वनेनेति शब्दः, तमेव गुणीभुतार्थं सदक्खिणं- सदानम्। ज्ञाता० २२० मुख्य-तया यो मन्यते स नयोऽप्युपचाराच्छब्दः। सदारमंतभेए-स्वदारमन्त्रभेदः अनुयो० २६५ स्वकलत्रविश्वब्धविशिष्टा-वस्थामन्त्रितान्यकथनम, सद्दणया-शब्दनयाः-शब्दप्रधाना नयाः। स्था० १५३ स्थूलमृषावादविरमणे तृतीयोऽतिचारः। आव०८२० सद्दनया- शब्दप्रधाना नयाः शब्दनयाःसदारसंतोस-स्वदारसन्तोषः स्वकलत्रसन्तोषः। आव. शब्दसमभिरूद्वैवंभूताः शब्देनार्थं गमयन्तीत्यतः ८२३। स्वदारसन्तोषः शब्दनया उच्यते। अनुयो० २२४। आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिः। स्था० २९११ सद्दपडियं- शब्दपतितम्। आव० २९२। सदारसंतोसिए-स्वदारैः सन्तोषः स्वदारसन्तोषः स एव । सद्दवेही- शब्दं लक्षीकृत्य विध्यति यः स शब्दवेधी। स्वदारसन्तोषिकः। स्वदारसन्तुष्टिः उपा० ३। ज्ञाता०२३६। शब्दवेधी। आव०४००। सदारा- नागेन्द्रस्य तृतीयाग्रमहिषी। भग० ५०४। सद्दहइ- श्रद्धत्ते-सामान्येनैवमिदमिति। स्था० २४७) सदावरी- त्रीन्द्रियजीवभेदः। उत्त०६९५ सद्दहइत्ता- श्रद्धाय शब्दार्थोभयरूपं सामान्येन प्रतिपदय। सदाशिवः- | उत्त० ८१। सदाशिवः। स्था० २०२। उत्त०५७ मुनि दीपरत्नसागरजी रचित [47] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy