SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ [Type text) मसृणः स्निग्धः । जम्बू० २१८ | श्लक्ष्णानि सूक्ष्मस्कन्धनिष्पन्नत्वात् श्लक्ष्णदलनिष्पन्नम्। सम० १३८ सहकरणी लक्ष्णानि चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां साश्लक्ष्णकरणी भग० ७६६ | सहपट्ट- सूक्ष्मपट्टः । भग० ५४२ | सहबायरपुढविक्काइया श्लक्ष्णाश्च ते आगम - सागर - कोषः ( भाग : - ५ ) बादरपृथिवीकायि-काश्र्च, श्लक्ष्णा चासौ बादरपृथिवी च सा कायः शरीरं येषां त एव श्लक्ष्णबादरपृथिवीकायिकाः । जीवा २२ सहमच्छ मत्स्यविशेषः । प्रज्ञा० ४३ | मत्स्यविशेषः । जीवा० ३६ | सहसहिया- प्राक्तनप्रमाणापेक्षयाऽगुणत्वाद् उध्द र्वरेण्वपेक्षया त्वष्टमभागत्वात् श्लक्षणलक्ष्णिका । भग० २७५५ प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेणपेक्षया त्वष्टमभागवर्त्तित्वात् श्लक्ष्ण-लक्ष्णिका । अनुयो० १६३ | सहा श्लक्ष्णा चूर्णितलष्टकल्पा मृहः पृथिवी तदात्मका जीवा अपि । उत्त० ६८९| श्लक्ष्णाः श्र्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः । जम्बू० २० | लक्ष्णा। आवटपणा लक्ष्णपरमाणुस्कन्धनिष्पन्ना। स्था० २३२१ श्लक्ष्णा-चूर्णितलोष्टकल्पा मृहपृथिवी जीवा २२ निशी० २४६ अ । सहापुढवी श्लक्ष्णपृथिवी मृद्दी चूर्णीतलोष्टकल्पा पृथिवी । जीवा० १४० सहावरण्णग- लोमपक्षिविशेषः । जीवा० ४१ | सहिसहिआ अनन्तानां व्यावहारिकपरमारणूनां समुद-यसमितिसमागमेन या परिमाणभात्रा गम्यते सैका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्र्लक्ष्णश्र्लक्ष्णिका। जम्बू० ९४ | सतंज- शतञ्जयः त्रयोदशमदिवसः । सूर्य० १४७ सतंत स्वतन्त्रं स्वसिद्धान्तोक्तः प्रकारः बृह. १५ सतए- आगामिन्यामुत्सर्पिण्यां दशमतीर्थकृत्पूर्वभवनाम । सम० १५४१ सतग्धि शतघ्नी- महती यष्टिः प्रश्न. न सतत उत्सर्पीण्यां मोक्षगामिका स्थान ४५ला सतदुबार शतवारं नगरं विमलवाहनराजधानी । विपा० ', मुनि दीपरत्नसागरजी रचित [44] [Type text] ९५। पाण्डुजनपदे नगरम् । स्था० ४५८ । सतधणू- उत्सर्पीण्यां भावी दशमकुलकरः । स्था० ५१८ | सतपुप्फी- वलयविशेषः । प्रज्ञा० ३३॥ सतपोरग - पर्वगविशेषः । प्रज्ञा० ३३ | वनस्पतिविशेषः । भग० ८०२१ सतर- सतरं दधि । ओघ० ४८ । वनस्पतिविशेषः । भग ८०३ | सता- सदा-प्रवाहतोऽनाद्यपर्यवसितं कालम् । स्था० ४७१ | सता- शतायुर्नाम या शतवारं शोधिताऽपि स्वस्वरूपं न जहाति । जम्बू. १००| शतायुः या शतवारं शोधिताऽपि स्वस्वरूपं न जहाति सा जीवा० २६५| सताणितो- वत्थजणवए कोसंबीणगरी, तस्स अधिवो सताणितो निशी १६ अ सति स्मृतिः पूर्वानुभूतस्मरणम्। जीवा० १२३ । सति काल प्राप्ता भिक्षावेला । ओघ० १५५| सत्कालः मिक्षासमयः बृह० २५६ अ सत्तित्य उन्भावण स्वतीर्थोद्भावना आव० ५३७| सतिरं- सेच्छा निशी २६४ आ सती धर्मकथायां नवमवर्गेऽध्ययनम् । ज्ञाता० २५३३ शोभना स्वकीया वा । व्यव० ५३ आ । विशिष्टा । निशी. १४९ अ सतीते- शक्रेन्द्रस्याग्रमहिषीणां राजधानी । स्था० २३१ | सतेरा तृतीया विदयुतकुमार महत्तरिका स्था० १९८ जम्बू० ३९१| धरणस्याग्रमहिषी। ज्ञाता० २५१| सत्त- सत्त्वं-चित्तविशेषः । भग० ४६९। सत्त्वं-परीषहेषु साधोः सङ्ग्रमादावितरस्य वा । स्था० ३४२ । सत्त्वंअवैक्लव्यकरमध्यवसानकरम्। भगः ४६९ | सत्त्वाः । ज्ञाता० ६०॥ सत्त्वं आपत्स्ववैक्लव्यकरमध्यवसानकरम्। ज्ञाता० २११ | सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः । अनुयो० १५८। सत्त्वं-आपत्स्ववैकल्यकरमवध्यसानकरम् । उत्त॰ ५९०। सक्तः-सामान्येनैवासक्तिमान्। उत्तः ६३२ | सक्तः आसक्तः, शक्तो वा समर्थो सम्बद्धो वा । भग० ११२ | सक्तः बद्धाग्रहः । उत्त० २६७॥ सत्त्वंधैर्यम्। बृह० १९७॥ सत्त्वं स्थैर्यम् । बृह० १८६ अ । सत्त्वम्। उत्त॰ १३५। सत्तं इक्षुरसादि। आव० ६२४| सत्त्वं दश० १५५ सत्त्वं साहसम् जम्बू० १८२ "आगम- सागर-कोषः " (५)
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy