SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] संस्थिति- तत्पर्यायानुबन्धः। भग० ५८६। सइज्जिआए- सह सखिक्रियया। ओघ०७२। संइह-संहतिः-मिलनम्। भग० १०४। सइज्झिया- प्रातिवेश्मिकी। बृह० २४१ आ। संहणण- संहननं-अस्थिसञ्चयरूपम्। प्रश्न० ८२ सइत्तु-स्वप्तुं-निद्रातिवाहनं कर्तुम्। दशवै० २०४। संहनन-अस्थिबन्धविशेषः। सम० १४९। सइरप्ययारी-स्वैरपचारी स्वच्छन्दविहारी। ज्ञाता०२३६) संहरइ- संहरति-सङ्कोचयति। जीवा० २५५ सइरायार- स्वैराचारः। आव०७१० संहरण-कर्मभूम्यारकर्मभूमिष् नयनम्। जीवा. ५६। सई-स्मरणं-स्मृतिः-पूर्वानुभूतार्थालम्बनः प्रत्ययः। आव. देवादिना अन्यत्र नयनम्। बृह. २२६ अ। १८ सती-स्त्री। ओघ० १४६। सदा। उत्त० २८० संहरत-प्रापयत। जम्बू०१६१| सईणा- तुवरी। भग० २७४। तुवरी। स्था० ३४४। संहरति-संस्थापयति। बृह. ३२ आ। सउज्जोय-सोदयोतंसंहरिय- संहृतं-संलीनीकृतम्। औप०६० बहिर्व्यवस्थितवस्तुस्तोमप्रकाशनकरम्। प्रज्ञा० ८७ संहरेमाण- संहरन्-अन्यत्र नयन्। भग० २१८१ सउज्जोया- सहोद्योतेन-वस्तुप्रभासनेन वर्तन्ते ये ते। संहर्षः-स्पर्द्धा। ठा० १५२ स्था० २३२१ संहिच्च-संहित्त्य- सह संभूय। ज्ञाता०९३। सउण- शकुन-श्येनादिपक्षिः। प्रश्न० ३७। शकुनः-पक्षिविसंहिता- अस्खलितपदोच्चारणम्। ओघ० २। शेषः। प्रश्नः । शकुन-श्येनः पक्षिविशेषः। अनुयो. अस्खलितादि-गुणोपेतो विविक्ताक्षरो झटिति १३०| शकुनः। ज्ञाता० १२४१ मेघाविनामर्थप्रदाया संनि-कर्षः-सम्यकः सदर्थानां हिता | सउणरुअ-शकुनरुतं, पक्षिभाषितम्। जम्बू. १३६। संहिता। बृह. ४९। सउणा- शकुनाः-काककपोतादयः। बृह० १५२ आ। संहिय-संहितः सन्ततः। सन्ततः-अपान्तरालरहितः। | सउणिज्झया- शकुनिध्वजा-शकुनिचिह्नोपेता ध्वजा। जीवा० २७५। सहिकः क्षमः। जम्बू. ११४| संहितः- जीवा० २१५ मिलितः। आचा० ३०२। संहितः-संयतीभिः युक्तः। सउणिपलीणगसंठित-शकनिप्रलीनकसंस्थितःओघ. ५७ धनिष्ठान-क्षत्रसंस्थानम्। सूर्य. १३०| संहिया- सहिता- चारकसुश्रुतरूपा। ओघ० ५३। संहिता- | सउणी- सकुनी अंगवेदमीमांसान्यायपुराणधर्मशास्त्रवित्। अस्खलितपदोच्चारणम्। अन्यो० २६३। बृह. १८ आ। शकुनिः-अष्टमकरणः। जम्बू० ४९३। सअडिय-सास्थिकं सहास्थिः । आचा० ३४७) शकुनी-चतुर्दश विद्यास्थानानि। आव० ५२०| शकुनी। सई-सकृद्-एकां वाराम्। ओघ० ११८ सकृत्-एकैकं ज्ञाता०२०८१ वारम्। सूर्य. ११। सकृत्-एकमेव। उत्त. २३९। स्वयं | सउणीघरए- शनिगृहं-वंशनिर्मितं छब्बकम्। ओघ. स्वभावेन। स्था०६३। सरय। बृह. १९० आ। पटमवारा। | १८४ निशी० २१८ अ। सुखलक्षणफलबलता। ज्ञाता० १६२। सउत्तिंग-सचित्तवती। सम० ३९। संइगाल-सागारं प्रशंसाहभोजनम्। पिण्ड. १७५ आचा. सउलिया- कुलिकाभिः सह वर्तमाना शनि वा। अन्यो. १३१| सउवयार- जेसिं आगयाणं उवयारो कीरइ ते। निशी० २०८ सइ-स्मृतिः- उपयोगलक्षणा। आव० ८३४। बहुफलत्वम्। । औप०७४। सन्। दशवै० १२५। बहुः। भग० ४८२। सत्- | सउववारा- सोपचाराः-त्रिषु स्थानेषु प्रयुक्तनैषेधिकी विद्यमानम्। ओघ०५१। स्मृतिः। उपा०९। शब्दः। यद्वा संयतीभिर्येषां वक्ष्यमाण उपचारः सइअकरणा- स्मृत्यकरणं प्रयुक्तस्ते सोपचाराः। बृह० २११ अ। उपयोगलक्षणास्मृतेरनासेवनम्। आव० ८३४। सऊणरुय-कलाविशेषः ज्ञाता० ३८५ सइओ-शतिकः। दशवै. १०८ सएज्जए- सहवासी- प्रातिवेश्मिकः। बृह. १६४ अ। सइकाल-सत्कालः-देसकालः-ब्रह. २०६अ। | सएज्झियाओ- सख्यः। आव० ३५३। मुनि दीपरत्नसागरजी रचित [35] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy