SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] संवतकवात- संवतकं-योजनं यावत् क्षेत्रसृद्धिकारको संविकिख्य-संविकीर्णम्। आव०६३९। वातः संवर्तकवातः। सम०६१। संविग्ग- संविग्नः-मोक्षं प्रति प्रचलितः-संसारभीरूः। भग. संवतयति- वेण्टलिकां करोति। ओघ०७४। ५०२। मोक्षसुखाभिलाषी। ओघ. २०२। संविग्नः संवर्त्य-सारानेकीकृत्य। स्था० ३८४१ मोक्षार्थी। आव० ८६०। संविग्नः। आव०५३९। संविग्नः। संवलिय- संवलितः मिश्रितः। आव०७२१। आव० १०१। संविग्नः-मोक्षाभिलाषी। ओघ०५६, ४९। संववहारिय- व्यवहारिकश्च यद्यपि भूयोऽपि संविग्नम्। व्यव० १४० अ। संविग्नः संभोगिकः निगोदावस्था-मुपयन्ति तथापि सः सांव्यवहारिकः। उयितविहारी। व्यव० ३२८ आ। सांभोगिकःप्रज्ञा० ३८० समसुखदुःखः गीतार्थः। व्यव० २४४ अ। संवसित्तए- संवासयितुं संस्तारकमण्डल्यां निवेशयितुम्। उद्यतविहारी। बृह०६५। उद्यतवि-हारी। बृह० २९३ स्था०५७ आ। णिच्चं संसारभओव्विगचित्तो। निशी० ७४ आ। संवसित्ता- समष्य-सहैवासित्वा। उत्त० ४०४। संविग्गपक्खि-संविग्नपाक्षिकः-संविग्नानां संवहणं- जो रहजोगो तं संवहणं। दशवै० ११० पक्षस्तत्पक्षस्तत्र भवस्तत्पाक्षिकः। व्यव. १५९ अ। संवाद- जल्पविधिः। नन्दी० २३४। संविग्गभाविय-संविग्नभावितः-श्रमणोपासकविशेषः। संवाय-संवादः-परस्परभाषणं वचनैक्यं वा। उत्त०४९८१ स्था० ११०| उज्जुयविहारी हि जे सद्दा भाविता ते। संवादः-शुभाशुभगतः संलापः। सम० १२४। निशी. २०२। संवास-संवासः-चिरं सहवासः। स्था० १९७। संविग्नपाक्षिकः- लघुपर्यायः। स्था० १९७। उत्त०४३४। संवासनं- शयनं संवासः। स्था० २७४। संवसनं-परिभोगः। संविग्नभावित-श्रमणोपासके भेदः। भग. २२७१ सूत्र. ११३। संवासौ-मैथुनार्थं संवसनम्। स्था० १९३। संविचिन्न-संविचरितः आसेवितः। ज्ञाता० ९९। संवसनम्। ओघ. ५५संवासः। आव. २१३१ संविज्ञो- जो एताणि करेंतो वि संविज्ञोसंवासेइ-समिति भृशं वासयति संवासयति-गात्रिं दिवं गीतार्थपरिणामकः। निशी० ५२ आ। चाव-स्थापयति। उत्त. ३२२१ संवित्तिः - ज्ञा। आव. २८२। संवाह-संबाधः यात्रासमागतप्रभूतजनविशेषः। प्रज्ञा०४८। | संविदे- संवित्ते। उत्त० २८२। अन्नत्थ किसिंकरेत्ता अन्नत्थ वोढं वसंति तं संवाह संविद्धपह- संविद्धपथः-सम्यग्विद्धः-ताडितः क्षुण्णः भण्णति। निशी० ७० आ। संवाहः-पर्वतनितम्बादिदुर्गे | पन्थाः-मोक्षमार्गी ज्ञानदर्शनचारित्राख्यो येन स तथा। स्था-नम्। औप०७४। संवाहः-रक्षार्थं आचा० २१२ धान्यादिसंवहनोचितद्-र्गविशेषरूपः। प्रश्न०६९। संविधानक- संविधानकः। स्था० १३५। नन्दी. १६१। संम्बाधः-अतिबहुप्रकारलोकस-कीर्णस्थानविशेषः। संविधय-परिषहोपसर्गान प्रमथ्य। आचा. २८६) अनयो० १४२। संवाहः-स्थापनी। प्रश्न. ९२ संविभागसील-संविभागशीलःसंवाहण- सम्बाधनं-शरीरस्यास्थिस्खत्वादिना नैपुण्येन लब्धभक्तादिसंविभागकारी। प्रश्न. १२६। मर्दनविशेषः। स्था० २४७। संबाधनं-अस्थिमांसत्वग्रोम- | सविल्लिया-सङ्कोचिता। उपा०२४१ सुखतया चतुर्विधं मर्दनम्। दशवै० ११७। संविह-आजिविकोपाशकः। भग० ३६९। संवाहणिए-क्षेत्रादिभ्यस्तृणकाष्ठ धान्यादेगुहादावानयनं संवीत- संवीतः-प्रहतः। सूत्र० ८३ तत्प्र-योजनानि संवाहनिका। उपा०३। संवुड- संवृत्तः-समाहितः। सूत्र०६३। संवुतः-सकलाश्रवसंवाहति- एक्कसि परिमद्दति। निशी० ११६अ। विरमणम्। उत्त०६१। संवृत्तः-निरुद्धाश्रवः। उत्त०६६) संवाहमारी-मारीविशेषः। भग० १९७५ संवृत्तं-समन्तत आवृतम्। सूर्य. २९३। संवाहिती-संवाहयन्ती। आव० ५५९। इन्द्रियकषायसंव-रेण संवृतः। प्रश्न० १४२। संवृतःसंविक्खति- विलम्बते प्रतीक्षते। आव० ६३७ उपयुक्तः। दशवै. १७८। संवत्तं-पार्वतः मनि दीपरत्नसागरजी रचित [31] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy