SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] स्थानेषु संवोडुमिति। बृह. १८१ आ। संबाहः- यत्र संभरइ-संस्मरति। ओघ. १७६| पर्वतनित-म्बादिदुर्गे परचक्रभयेन रक्षार्थं धान्यादीनि संभरिज्जा-संस्मरेत्। आव०६७६) संबहन्ति स संबाहः। स्था० २९। संबाधः-प्रभुत। संभलि-दूती। व्यव० १२५ अ। चातुर्वर्ण्यनिवासः। उत्त०६०५। सम्बाधः संभव-सम्भवः-सम्भवन्ति प्रकर्षेण भवन्ति चतुर्विशदयात्रामागतप्रभूतजननिवेशः। जीवा० ४०० तिशयगुणा अस्मिन्निति सम्भवतः तृतीय जिनः। संबाहा-सम्बाधाः-पीडाः, सम्बाधयन्तीति सन्बाधाः- यस्मिन् गर्भे सति अभ्यधिका शस्यनिष्पत्तिरतः। पीडाः उपसर्गजनिता नानाप्रकारातकजनिता वा। आव० ५०२सम्भवः-सदा भवनम्। सूत्र० ३५० आचा० २१६। सम्बाधा-शैलशृङ्गशायिनो निवासाः, | संभवानुमान- व्याकरणादिना शास्त्राभ्यासेन यात्रासमागतप्रभूत-जननिवेशा वा। जम्बू० १२१ संस्क्रियमाणा याः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं संबाधा-यात्रासमागतप्रभू-तजननिवेशाः। जीवा० २७९। प्रत्युपलब्धः। सूत्र. २१३ स्था०८६) संभाइयं-सम्भाजितः। आव. २००९ संबुक्क- शम्बूकः-शङ्खः। उत्त० ६०५ शम्बूकः-शङ्खः। संभार- सम्भारः-प्राभूत्यम्। जम्बू. १००| संभारःस्था० २१६। सम्बूकः-द्वीन्द्रियजन्तुविशेषः। जीवा० अवश्यंतया कर्मणो विपाकानुभावेन वेदनम्। सूत्र ३१॥ रावणभागिनेयः खरदूषणचन्द्रनखासुतः ४१४। उपरि प्रक्षेप्यद्रव्यम्। ज्ञाता० १९६। विद्याधरकुमारः। प्रश्न० ८७। शङ्खः बहुद्रव्यसंयोगः। बृह. १८८ अ। सम्भारः-प्राभृत्यम्। तद्वच्छङ्खभ्रमिवत्। स्था० ३६६) जीवा० २६५। संधियते-धार्यते संभरणं वा धारणं संभारः। संबुक्कवट्टा- संवुक्कः-शङ्खः तद्वच्छङ्खभ्रमिवदित्यर्थो । परिग्रहस्य षष्ठं नाम । प्रश्न. ९२२ या वृत्ता सा सन्बुक्कवृत्ता। स्था० ३६५५ संभारयति-सम्भृतं करोति। ज्ञाता०१७७ संबुक्का- द्वीन्द्रियविशेषः। प्रज्ञा० ४१। संभारितं- वासितं कर्पूरपाटलादिर्वासितं सम्भारितम। संबुद्ध-सम्बुद्धः-विदितविषयस्वभावः सम्यग्दृष्टिः। बृह. १७२ आ। दशवै. ९९। स्था० ५१६। ज्ञाता० १०७ संभावणत्थतक्क- प्राकृतशैल्या अर्थसंभावना एवमेव संबोहण- सम्बोधनम्। आव० ३०८। ज्ञाता० १५१| चायमर्थ उपपद्यत इत्यादिरूपोतर्कः। दशवै० १२५ संभंत-सम्भ्रान्तः-उत्सुकः। विपा० ४३। सम्भ्रान्तः- संभावियाई- वयं शोभानानीत्यवमन्यन्ते। बृह. १८८ आ। आकुलः। दशवै० १६३। सम्भ्रान्तः- साश्चर्यः। जम्बू० | संभास- सम्भाषणं-स्मरकथाभिर्जल्पः, संप्राप्तकामस्य ४१८१ तृतीयो भेदः। दशवैः १०४। संभताओ-आकुलीभूतः। ज्ञाता० २९। संभिच्च- एकत्रः। निशी० १७१ अ। संभग्ग-सम्भग्नं-मथितम्। ज्ञाता०८६। संभिण्ण-समेकीभावेन भिन्नं सम्भिन्नं यथा बहिस्तथा संभज्जिय-आमर्दितम्। आचा० ३२३॥ मध्येपि, अथवा सम्भिन्नमिति द्रव्यं गृह्यते, कथम्संभभ- सम्भ्रमः प्रमौदकृदौत्सुक्यम्। विपा० ८६। काल-भावौ हि तत्पर्यायौ ताभ्यां समन्तावा भिन्नं सम्भ्रमः-सम्भ्रमः। ओध०५२। सम्भ्रमः संभिन्नम्। आव० ८५ गतिस्खलनम्। जम्बू० ३८८ सम्भ्रमः। राज०१६) संभिण्णलोगनालि-संभिन्नलोकनाडीसम्भ्रमः-उदकाग्निहस्त्या-द्यागमनसमुत्थः चतुर्दशरज्वात्मिका कन्यका चोलकसंस्थाना। आव. आकास्मिकः। बृह० २६१ अ। त्वरित्त-त्वरिता ४०१ प्रवृत्तिः। राज०२४। सम्भ्रमः-परचक्रादिभयम्। अनुयो | संभितं-सम्भृतं-उपस्कृतम्। प्रश्नव १६३| १३९। सम्भ्रमो-व्याकुलत्वम्। अन्यो० १३७। अग्गि- | संभिन्न- परिपूर्णम्। जीवा० ४०२ परिपूर्णम्। प्रज्ञा० ५४१। उदगचोरबोधेगादियं| निशी० ४२आ। सम. १२८ सम्-एकीभावेन भिन्नं सभ्भिन्नं यथा संभमा-आउमादिया। निशी. २६३ अ। बहिस्तथा मध्येऽपीत्यर्थः स्था०६१। मुनि दीपरत्नसागरजी रचित [26] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy