SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] भग. ५१६। सम्प्रक्षालः-मृतिकादिघर्षणपूर्वकं योऽङ्ग | संपराग-सम्परायः-कषायः। स्था० ३२४॥ क्षालयत्ति । औप. ९०१ संपराण्हाणिग- सोधगो। निशी. ४३ अ। संपक्खालगा- मृतिकाघर्षणपूर्वकं योऽङ्गं प्रक्षालयति, संपराय-सम्परायः-संसारः-सूर्य. १४१। सम्परायः संसारः तापस-विशेषः। निर०२५ परिषहोपसर्गसङ्ग्रामः। दशवै० ९५। सम्पर्येति-पर्यटति संपगाढ- सम्प्रगाढ-अतिशयासक्तः। उत्त० ४७९। अनेन संसारमिति सम्परायः-लोभाख्यः कषायः। उत्त. संपट्टण-संवर्तनं-मार्गमिलनस्थानम्। ज्ञाता०७९। ५६८। सम्परायन्तिभृशं पर्यन्त्यस्मिन् जन्तव इति संपडिलेह-सम्प्रयुपेक्षते-प्रतिजागति गृह्णाति। उत्त. सम्प-रायः-संसारः। उत्त० ४७८१ संपरैति-पर्यटति ୨୦୩ संसारम-नेनेति सम्परायः-क्रोधादिकषायः। अन्यो. संपडिवज्जइ-सम्प्रतिपद्यते-सम्यगवबुध्यते। दशवै. २२२। सम्प-रायः-कषायः। भग० १०६। संपरायः२५६] कषायोदयः। प्रज्ञा०६८ सम्परायः-कषायः। भग० ३८५। संपडिवाइओ-सम्प्रतिपातितः-संस्थितः। उत्त०४९६) संपरिवुड- संपरिवृत्तः-सम्यक्परिवारितः परिकरभावेन संपडुगभंडभारी- संपादुकभाण्डधारी नामा यावन्मात्रमुप- परि-करितः। भग० १३७ करणं उपयुज्यते तावन्मानं धरति शेषं परिष्ठापयति। संपलग्ग- योद्धं सम्प्रलग्नः। ज्ञाता० १४६, २३९। व्यव० ३१६ आ। संपलत्त-संप्रलप्तः-प्रतिपादितः। ज्ञाता०८६) संपण्ण- षड्रोसोपेतम्। बृह० १७९ अ। संपलियंक- सम्पर्यङ्कः-पद्मासनम्। औप० ९५ संपत्त-सम्प्राप्तं-शोभनेन प्रकारेण स्वाध्यायकरणादिना पद्मासनम्। ज्ञाता०७७ प्राप्तम्। दशवै १६३। ज्ञाता०३९। संपलियंकणिसन्न-सम्पर्यङ्कनिषण्णःसंपत्ती-समापत्तिः । आव. ३७३। भवितव्यता। आव. पद्मासननिषण्णः। स्था० २३२॥ ८३३। सम्प्राप्तिः-प्राणातिपातापत्तिः। ओघ० ३६। संपलियंकनिसण्ण- पद्मासनोपविष्टः। भग० १२८१ संपदाय- संप्रदायकः-यश्चौराणां भक्तकादि प्रयच्छति स।। | संपऽसंप-संपातिमासंपातिमं। ब्रह. ३३अ। प्रश्न.४७ संपसारणं- संप्रसारणं-पर्यालोचनम्। सूत्र. १८१। संपदावण-सत्कृत्य प्रदाप्यते तस्मै उपलक्षणत्वात् संपसारतो- गिहीणं कज्जाणं गरुलाघवेणं संपसारंतो सम्प्रदीयते वा यस्मै स सम्प्रदानं सम्प्रदापनं वा। स्था० | संपसारतो। नि० ९२ आ। ४२८ संपसारेइ- पर्यालोचयति। स्था० ३७११ संपन्न-सम्पन्नः ज्ञानादिगणपरिपूर्णः सत्प्रज्ञः-सम्यग् संपसारेति-मन्त्रयतीत्यर्थः। व्यव. २२४ अ। अविपरीता प्रज्ञा सत्प्रज्ञा वा। उत्त०६५। सङ्गता प्रज्ञा संपाउणिज्जासि- सम्यक् प्रापयेत्। उत्त० ३५३। यस्य सः सम्प्रज्ञः-सम्पन्नो वा ज्ञानादियतः। उत्त० । संपाउणेज्ज- पगलान् गृह्णियात्, आहारयेदित्यर्थः। ४६५। सम्पन्नः -समृद्धः। दशवै० २२२ भग० ७३० संपमज्जेइ-विरजीकरोति। औप०६४। संपाउप्पायक-सम्पाताना-अनर्थमलीकानामुत्पादकः संपमारए-सम्पमारयेत्। सम्-एकीभावेन प्रकर्षण सम्पातोत्पादकः। परिग्रहस्याष्टादशमं नाम। प्रश्न प्राणानां मारणं अव्यक्तत्वापादनम्। आव० ३९) संपया- सम्पत्-सम्पन्नता सम्पत्-उदयोदीरणादिरूपा । | संपागड- सम्प्रकटं-अगीतार्थं प्रत्यक्षम्। स्था० २१८१ विभूतिर्वा। उत्त०६६। सम्प्रकटं अगीतार्थसमक्षमकल्प्य भक्तादि। स्था. संपयायं-सम्पदामायो-लाभः-सम्पदायः। उत्त० ४७४। संपराइयं- सम्परायिकी- कषाहेत्कः कर्मबन्धः। भग० संपागडकिच्च-समत्थजणस्य पागडाणि अधिच्चाणि १०५ करेति जो सो संपागडकिच्चा, अहवा असंजमकिच्चाणि संपराए-सम्परायः-सङ्ग्रामः। ज्ञाता०१५९| संपाग-डादि करेति जो सो संपागडकिच्चो, संपागडसेवी ९२ २०२२ मुनि दीपरत्नसागरजी रचित [24] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy