SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text]] जम्बू० ३० सन्धिः -दविधाभावलक्षणः। सूत्र. २८। सन्धानं सन्धिःसंदमाणिआ-स्यन्दमानिका-पुषायामप्रमाणः उत्तरोत्तर-पदार्थपरि-ज्ञानम्। सूत्र. २८। सन्धिःशिबिकावि-शेषः। जम्बू. १२३। दीर्घा जम्पानविशेष- फलद्वयापान्तराल-प्रदेशः। जीवा० १९८। सन्धिपुरुषस्य स्वप्र-माणावकाशदायी स्यन्दमानिका। सन्धिमेलः। जीवा० ३५९। सन्धिः -सन्धानम्। जीवा० जम्बू०३७ २७१। सन्धिः -यथाकालमन-ष्ठानविशधायी यो यस्य संदमाणिय- पुरुषप्रमाणायामो जम्पानविशेषः। भग० वर्तमानः कालः कर्तव्यतयोपस्थि-तस्तत्करणतया १८७, २३७। पुरुषप्रमाणायामो जम्पानविशेषः। अनुयो० तयेव सन्धत्तः। आचा० १३१। सन्धिः -मीलनम्। १५९| ज्ञाता० १५७। सन्धिं-कर्तव्यकालम्। आचा० १३१| संदमाणिया-शिबिकाविशेषः। सूत्र. ३३० सन्धिः -क्षत्रम्। उत्त. २०७। सन्धिः -चौरखातं संदमाणी-स्यन्दमाना। ज्ञाता० ३ भित्तिसन्धिम्। आचा० ३४१। सन्धिः-सन्निकर्षः। संदमाणीया-स्यन्दमानिका पुरुषस्य प्रश्न. ११७। सन्धिः । आव. २१९। सन्धिः -चित्तं क्षत्रम्। स्वप्रमाणावकाशदायी। जीवा० १९२१ स्यन्दमानिका- दशवै. १६६। दोण्ह घराणं अंतरा छिंडो। निशी०५३ अ। पुरुषप्रमाणजम्पानविशेषः। औप०४॥ संधिकंम- सवुडकरणं। निशी. २३२ आ। संदाणियं- संघातीतं पुव्वागारे द्ववियं सत्तेण वा संधिकरण-सन्धिकरणं-दवयोर्विवादमानयोः संदाणियं। निशी० १५२ अ। सन्धानकरणम्। उपा०७ संदिट्ठ- गुरुणाऽभिहितः संदिष्टः। आव. २६८ संदिष्टः- संधिचारी-सन्धिचारी-छिद्रान्वेषी। आचा० ३६५ उक्तः। ओघ० २१। प्रेषितः। बृह० ८९ आ। संदिष्टः- संधिच्छेय-सन्धिच्छेदः-क्षात्रखानकः। प्रश्न. ४६। उक्तः। ओघ०८५ सन्दिष्टः-भूक्तः। ओघ. १९०| संधिच्छेयएअ सन्धिच्छेदकः-छात्रखानकः। ज्ञाता० ७८1 संदिसह- संदिशत-ददत्त। ओघ० १७९। संधिच्छेयग-सन्धिच्छेदकः गृहभित्तिसन्धीन विदारकः। संदिसावेऊण-संदिश्य। दशवै० ३८ ज्ञाता० २३६। यो भित्तिसन्धीन भिनत्ति स संदीण- संदीयते-जलप्लावनात् क्षयमाप्नोतीति सन्दीनः। | सन्धिच्छेदकः। वीपा० ५६। उत्त० २१२सन्दीनः-क्षोभ्यः। जम्बू० ८। यो हि संधिदोस-सन्धिदोषः-विश्लिष्टसंहितत्वं व्यत्ययो वा, संदीयते-जलप्लावनात् पक्षमासादावदकेन प्लाव्यते स | सूत्रो-च्चारणे दवात्रिंशत्तमदोषविशेषः। आव० ३७४ सन्दीनः। जम्ब०८ सन्दीनः-प्रचुरेन्धनतया विवक्षित- | संधिपाल-सन्धिपालः-राज्यसन्धिरक्षकः। भग० ३१९| कालावस्थाप्यसन्दीनो वितरीतस्तुं सन्दीन इति, संधिमेल-सन्धिः । जीवा. १८० आदित्य-चन्द्रमाडण्यादिरसन्दीनोऽपरस्तु सन्दीनः। । संधिय-सन्धितः-संयोजितः, संधानं सन्धा सा जाताआचा० २४७ ऽस्येति। उत्त० २१२ संदेह- नाद्याद्यपदकनिमझनलक्षणः। बृह. २२ अ। संधिल्लाओ-संधातवन्तः। व्यव० १६९ आ। संधणद्वा-सन्धानार्थ-अविच्छिन्नप्रवाहार्थम। ओघ. १८३। | संधिवाल- सन्धिपाल राज्यसन्धिरक्षकः। भग०४६४। संधणा- विस्मृत्यापांतराले तुटितस्य पुनः सन्धानकरणं सन्धिपालः राज्यसन्धिरक्षकः। औप०१४। सन्धिपालःसन्धना। व्यव० ३७६ अ। सन्धना-प्रदेशान्तरविस्मृ- राज्यसन्धिरक्षकः। राज०१४०| सन्धिपालः-राज्यसतस्य सूत्रादेर्मेलनं घटना योजना। आव० २६७। न्धिरक्षकः। जम्बू. १९० सन्धानम्। आव०६३४१ संधिस्सामि-सन्धास्यामि-पटितं-पटितं सेविष्यामि। संधावइ-सन्धावति-पौनःपन्येन गच्छति। आचा. २४। आचा० २४४। संधि- सन्धिः-कर्मसन्ततिः सन्धीयत इति वा संधी-सन्धिः कर्मसन्ततिरूपः। आचा० २२४। सन्धिः भवाद्भवान्त-रमनेनेति सन्धिः। आचा० २०९। सन्धिः- फलकानां सन्धिमेलः। जम्बू. २३। सन्धिः-सन्धिमेलः। अवसरः। आचा० २६५। सन्धिः -अवसरः। आचा० २०४। | जीवा० १८० मुनि दीपरत्नसागरजी रचित [22] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy