SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] श्रान्तो भवभ्रमणात्। औप. ३५ श्रान्तः देहदेखने। | | निशी० २५५ आ। विपा०४१। शान्तः-अत्ययन्तम-न्दभूतः। जम्बू. ३१८५ संताणगसंकमण-पिपीलगमक्कोडगादीणं भण्णति। श्रान्तः। दशवै०१०५ निशी० ८३ । संतइभाव- अनन्तरोऽनुभवभावः सन्ततिभावः। प्रज्ञा० संतावणी- संतापयतीति सन्तापनी कुम्भी। सूत्र० १३६। ३२३॥ संतासती-सावयभयं वा अण्णो य परिरएण पंथो संतकम्म-सत्कर्म-सत्तावस्थं कर्म। सम०४०। णत्थिएसा सव्वा। निशी० १२४ आ। संतत्तभाव-सन्तप्तभावः-समिति-समन्तात् तप्त इव संति-शमनं शान्तिः -अशेषकर्मापगमोऽतो मोक्ष एव तप्तः अनिवृत्तत्वेन भावःकरणमस्येति। उत्त० ३९९। शान्तिः। आचा० १२८। शमनं-शान्तिः-अहिंसा इत्यर्थः। संतपय- सच्च तत्पदं चेति सत्पदं सन्तं तत् पदं आचा० २५६। शान्तिः -मोक्षः। स्था० ४२६। सन्तपदं-गत्यादि। आव. १९। शाम्यन्त्यस्यां सर्व-द्रितानीति शान्तिः-निर्वाणं, संतपयपरूवणया- सत् इति सद्भूतं विद्यमानार्थमित्यर्थः। उपशमः। उत्त० ३४१५ सच्च तत्पदं व सत्पदं तस्य प्ररूपणा। आव० ८३१। शान्तियोगात्तदात्मकत्वात्तत्त्कर्तृत्वादवा शान्तिः सत्पदप्ररूपणतागत्यादिभिदवारराभिनिबोधिरकस्य षोडशो जिनः, यस्मिन् गर्भगते सति कर्तव्या। आव. १९ महदशिवमुपशान्तमतः शान्तिः। आव०५०५। शान्तिःसंतया- सन्ततम्। भग० २० सामायिकचतुर्थपयार्यः। आव०४७४। शान्तिः-उपशमः, संतर-सान्तरं-सव्यवधानम्। प्रज्ञा० २६४१ अंतरकप्पो, प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यजहासत्तीए चउत्थमादी करेंति। निशी० ३५३ आ। क्तिलक्षणसम्यग्दशर्नज्ञानचरणकलापः। आचा० ७७ स्वान्तरः स्वकृत अन्तरः। बृह. १७० ।। संतिओ-सत्कः। आव० ५३५ संतरण- प्लवनम्। ओघ० २३। जत्थ त्ति णदीए एसिं संतिकम्म- शान्तिकर्म-अग्निकारिकादिकम्। प्रश्न. ३९। पंचण्हं णदीणं किम्हिइ उतरणं संतरणं अथवा संतिकम्मगिह-शान्तिकर्मगह-यंत्र शान्तिकर्म क्रियते। बहुदगथामे संतरणं। निशी०७७ आचा० ३६६। संतरित्तए- सन्तरीतुं-साङ्गत्येन नावादिना लवयितुम्, | संतिग- सत्कः। आव० ४२५) सकृद्वोत्तरीतुमनेकशः सन्तरीतुमिति। स्था० ३०९। । संतिगिह-शान्तिगृह-शान्तिकर्मस्थानम्। भग. २००९ संतरित्ततुं- भूयः प्रत्यागन्तुम्। बृह० १६१ आ। संतिज्जाघर- शान्त्यार्यागृहम्। उत्त० २१६) संतरूत्तर- सान्तराणि संतिसुव्वया- शान्तिसुव्रताः-सन्ति विद्यते शोभनानि वर्द्धमानस्वामिसत्कयतिवस्त्रापेक्षया या सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि-हिंसाविरमणादीनि कस्याचित्कदाचिन्मानवर्णविशेषतो विशेषतानि येषां ते सुव्रताः शान्ता वा उपलक्षिताः सुव्रताः उत्तराणि च-महाधनमूल्यतया प्रधानानि शान्तिसुव्रताः। उत्त० २९२। प्रक्रमाद्वस्त्राणि यस्मिन्नसौ सान्तरोत्तरः। उत्त. संती-पञ्चमचक्रवर्ती। आव०१५९। सम० १५२ शान्तिः५०० द्रोहविरतिः अहिंसायाश्चतुर्थं प्रश्न. ९९| निशी. २७६ संतविरिय- विद्यमानसामर्थ्यः। आव. ५३४। आ। असिवपसमणट्ठाणं। निशी. ७० अ। संतसे- सन्त्रसेत्-उद्विजेत्। उत्त० ९१| संतुट्ठ- संतुष्ठः-लाभालाभयोः समः। दशवै० १८७। संताण- जालकम्। बृह. १६६ । सन्तानः-निबन्धनम्। संतुयट्ट- शयितः। ज्ञाता० १८१, २०९।। पिण्ड०१४५। सन्तानः-प्रवाहः। आव०६०१| संथड- संस्तुतं-धनं संनिपतितम्। आचा० ३४०| संस्तृतं संताणा- जालकम्। बृह. १६६ अ। धनं प्रेक्ष्य। आचा० ३३३। संस्तृतं-धनम्। आचा० ३३३। सांताणए-सन्तानः-कालिकतन्तकम्। ओघ० ११७ । संस्कृतं नाम राज्यं यदविलिप्तम्। व्यव. २७९ आ। संताणग- कोलियपुडगं अकुजियं संताणगो। निशी० ८३ | संस्तृतः-व्याप्तः। ओघ० २१९। समर्थः। दशवै० २१९। मुनि दीपरत्नसागरजी रचित [201 "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy