________________
[Type text] आगम-सागर-कोषः (भागः-५)
[Type text] स्था० २३०। पिशाचेन्द्रस्य चतुर्थाऽग्रमहिषी। स्था० २०४। | सुदित- जातिशुद्धो। निशी० २६८ आ। सुदर्शना सुष्ठ-शोभनं नयनमनसोरानन्दकत्वेन दर्शनं । सुदुक्कर-सुदुष्करः-सुदुःशकः। उत्त०४५७ यस्याः सा। जम्बू० ३३६। साहञ्जनीनगर्यां गणिका। | सुदेसिय- सुदेशितं-सुष्ठु सदेवमनुजासुरायां पर्षदि विपा०६५। शक्रेन्द्रस्य चतुर्थाऽग्रमहिष्या राजधानी। नानाविध-नयप्रमाणैरभिहितम्। प्रश्न.११३ स्था० २३१। कालपिशाचेन्द्रस्य चतुर्थ्याऽग्रमहिषी। भग० | सुद्द- शूद्रः। आव० २६२१ ५०४। अजित-नाथशीबिका। सम० १५१। सुदर्शना-शोभनं | सुद्ध-अप्पायच्छिती। निशी० ४१ आ। ऋणं न दाप्यते। दर्शनं-दृश्य-मानता यस्याः सा, जम्बाः सुदर्शनायाः बृह. २४५अ। बहुफलम्। निशी० १६५आ। शुद्धंप्रथमं नाम। जीवा० २९९। सुदर्शना। प्रश्न. १३६। अलेपकृतं शुद्धोदनं च। स्था० १४८। शुद्धं-शुद्धोदनो सुदर्शना-सुष्ठ-शोभनमति-शयेन वा दर्शनं
व्यंजनरहितो भवति शुद्धम्। व्यव० ३५३ आ। यत् विचारणमनन्तरोक्तस्वरूपं चिन्तनम्। जम्बू. ३३६) अलेपकृतं काम्जिकेन पानीयेन वा सन्मिश्रीकृतं तत् सुदर्शना-सुप्रभबलदेवमाता। आव. १६२। सुदर्शना- शुद्धम्। व्यव० ३५३ आ। शुद्धः-शुद्धिमितिः-दोषर-हितः। पूर्वदिग्स्थिताञ्जनपर्वतस्य उत्तरस्यां दिशि पुष्क- उत्त० २९४। शुद्धं-भक्तदोषविवर्जितम्। सूर्य० २९३। शुद्धंरिणीविशेषः। जीवा० ३६४। सुदर्शना
भक्तदोषवर्जितम्। भग० ३२६। शुद्धं केवलंदक्षिणपश्चिमरतिकर-पर्वतस्योत्तरस्यां शक्रदेवेन्द्रस्य अन्यपदासंसृष्टम्। दशवै० १२६) रोहिण्याग्रमहिष्या राजधानी। जीवा० ३६५। भ० सुद्धगंधारा- गंधारग्रामस्य चतुर्थी मुर्छना। स्था० ३९३। महावीरस्य ज्येष्ठा भगिनी। आचा० ४२२॥ धर्मकथायां शुद्धगान्धारा-गान्धारस्वरस्य चतुर्थी मुर्छना। जीवा० पञ्चमवर्गेऽध्ययनम्। ज्ञाता०२५२। सुदर्शना
१९३ जम्बूसुदर्शना। जीवा० ३२६। सौगन्ध्यां नगर्यां श्रेष्ठीनी। | सुद्धगणी-शुद्धाग्निः अयपिण्डादौ। प्रज्ञा० २९। ज्ञाता० १०४। सुदर्शना-स्वामिदुहिता। आव० ३१२ सुद्धदंते-आगामिन्यां चतुर्थचक्रवर्ती। सम० १५४। शुद्धसुदक्खुजागरिया-सुडु दरिसणं सो सुदक्खू तस्स दन्तः-अनुत्तरोपपातिकदशानां दवितीयवर्गस्य जागरिया-प्रमादनिद्राव्यपोहेन जागरणं
पञ्चममध्य-यनम्। अनुत्त०२। शुद्धदन्तःसुदक्खुजागरिया। भग० ५५
अन्तरद्वीपविशेषः। जीवा० १४४१ सुदत्त-सुदत्तः धर्मघोषस्थविरान्तेवासी अनगारः।
शुद्धदन्तनामान्तरद्वीपः। प्रज्ञा० ५० विपा०९
शुद्धदंतदीव-अन्तरद्वीपविशेषः। स्था० २२६। सदर्शन-वासदेवस्य चक्रम। उत्त० ३५० चक्रविशेषः। | सुद्धपउम- कुसुमान्तरवियुतं पुण्डरीकं वा शुद्धपद्मम्। गा० प्रश्न.७७ चक्रनाम। सम० १५७) सुदाढ- सुदंष्ट्रः-नागकुमारराजः। आव० १९७। नागकुमार- | सुद्धपरिहार-जो सो वि सुच्चा पंचयामं अणत्तरं धम्म विशेषः। निशी० ७८ ।
परिहरइ -करोति। निशी० ८९आ। शुद्धपरिहारः-शुद्धस्य सुदाम-अतीतोत्सपिण्यां द्वितीयकुलकरः। सम० १५०| सतः परिहारसंचयमनुत्तरधर्मकरणं, यो विशुद्धः भरतेऽतीतायामुत्सर्पिण्यां द्वितीयकुलकरः। स्था० कल्पव्यव-हारक्रियते स शुद्धपरिहारः। व्यव० ४५ अ। ३९८१
सुद्धपरिहारिओ- शुद्धपरिहारिकः। जम्बू. १५० टि०| सदिवपरमत्थ-सष्ठ-यथावद्दर्शितया दृष्टा-उपलब्धाः- सुद्धपाण- अपाने चतुर्थो भेदः, दैवहस्तस्पर्शः। भग० ६८० परमार्थाः जीवादयो यैस्ते सदृष्टपरमार्थाः।
| सुद्धपुढवी- शुद्धपृथिवी-पर्वतादिमध्ये या पृथिवी। जीवा. आचार्यादयाः। उत्त. १६६
१४०। शुद्धपृथिवी-अशस्त्रोपहता भूमिः। दशवै० २२८१ सुदिद्वपरमत्थसेवणा-सुष्ठ-सम्यग् रीत्या दृष्टाः शुद्धपृथिवी-नदीतटभीत्यादिरूपा। जीवा० २३। सत्थोपरमार्थाः-जीवादयो यैस्ते सदृष्टपरमार्थाः तेषां सेवता- वहता वि जाणवेत्थरि सा। दशवै. ११९| पर्युपास्तिः सुदृष्टपरमार्थसेवनम्। प्रज्ञा० ५६| | सुद्धप्पा- शुद्धात्मा। अन्त० २१। शुद्धात्मा-स्नानेन
मुनि दीपरत्नसागरजी रचित
[122]
"आगम-सागर-कोषः" [५]