SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सीसघडी- शीर्षघटी-शिरःकटिका। अनुत्त०६। अनुत्तरोपपातिकदशानां दवितीयवर्गस्य सीसत्ता-शिक्षणीयता। भग० ५८११ दशममध्ययनम्। अनुत्त०श सिंहःसीसदुवार-सीसत्स आवरणं। निशी. १९१ अ। मत्स्यकच्छपविशेषः। जीवा० ३२१। सिंहःसीसवारिया-शीर्षद्वारिका-कल्पेन शिर्षस्थगनरूपा। सनखपदश्चतुष्पदविशेषः। जीवा० ३८१ सिंहः-हरिः। बृह. २५४ अ। शीर्षद्वारिका। दशवै० ८९। प्रश्न. ७ सहस्रारकल्पे सप्तदशसागरोपमस्थितिकं सीसनमण-शिरसा-उत्तमाङ्गेन नमनं-शिरोनमनम्। दैवविमा-नम्। सम० ३३। सिंहः-केसरी। जम्बू. १२४। आव. ५२४ तृतीयं स्वप्नम्। ज्ञाता०२० सीसपहेलिअंग-शीर्षप्रहेलिकाङ्गं सीहकंत-सहस्रारकल्पे सप्तदशसागरोपमस्थितिकं चतुरशीतिलक्षचूलिकाभिः। अनुयो० १०० दैवविमा-नम्। सम० ३३। सीसपहेलिआ-चतुरशीत्यालक्षैः शीर्षप्रहेलिकाङ्गः सीहकण्ण-सिंहकर्णः-अन्तरदवीपविशेषः। जीवा. १४४। शीर्षप-हेलिका। अनुयो० १०० सीहकन्नी-सिंहकर्णी-कन्दविशेषः। उत्त० ६९११ सीसपहेलिकंग-शीषप्रहेलिकाङ्ग साधारण-बादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। चतुरशीतिश्चूलिकाशतसह-स्राणि। जीवा० ३४५ सिंहकर्णीवनस्पति-कायिकः। जीवा० २७ सीसपहेलियंग- शीर्षप्रहेलिकाङ्गः-कालविशेषः। सूर्य सीहकेसर-सिंहकेसरः-आस्तरणविशेषः। ज्ञाता०१३। ९१| कालविशेषः। भग० ८८८ सिहकेसरः-जटिलकम्बलः। ज्ञाता० १५ सीसपहेलिया-शीर्षप्रहेलिका सीहकेसरए-सिंहकेसरकः-मोदकविशेषः। पिण्ड० १३९ शीर्षप्रहेलिकाङ्गशतसहस्राणि। जीवा० ३४५ भग० २१०, सीहकेसरओ-सिंहकेसरिकः-मोदकविशेषः। आव० ३६६| २७५। कालविशेषः। भग० ८८८ सीहकेसरा-देवदत्तभिक्षा। अन्त०६। सिंहकेसराःसीसय-सीसकः। प्रज्ञा० २७ एतदभि-धाना मोदकाः। अन्त०६। सीसरक्ख-शीर्षरक्षकः। आव०८१९। सीहखइद-सिंहखादितम्। आव० ८५९) सीसरोग-शिरोरोगः। आव० ५८५१ सीहखइया-सिंहः शौर्यातिरेकादवज्ञोपात्तस्य सीसव- वनस्पतिकायविशेषः। भग०८०३। यथारब्धभक्षणेन वा स्वादिता तथाविधप्रकृतिर्वा। स्था० सीसवा-शिंशपा-वृक्षविशेषः। प्रज्ञा० ३१| २७६] सीसवादि-दारुम्। निशी० २२८ आ। सीहगई- शीघ्रगतिः। भग. १७८1 सीसवेयणा-शीर्षवेदना। आव० १९ शीर्षवेदना। भग सीहगती-अमितगतेस्तृतीयो लोकपालः। स्था. १९८५ १९७ सीहगिरि-आचार्यः। निशी. २८ । सिंहगिरिःसीसागर-सीसकाकरः। भग. १९९। आर्यसमितधर्मगुरुः। आव. २८९। सिंहगिरिः-छगलपुरासीसावेढ-शिर आवेष्टनम्। आव० ३६९। शीर्षावेष्टकम्। धिपतिः। विपा०६५। सिंहगिरिः। उत्त० ३३३। विंशतितमरण शीर्षावेष्टकम्। आव०६६११ मतीर्थकृत्पूर्वभवनाम। सम० १५१। सिंहगिरिःसीसक्कंपिय-शीर्षात्कम्पितम्। कायोत्सर्गे दोषः। आव. योगसङ्ग्रहे आलोचनायां मल्लवल्लभः ७९८१ सोपारकपत्तनाधिपतिः। आव०६६४। सोसोवहार- शीर्षोऽपहारः-पश्वादिशिरोबलिः। प्रश्न० ३९। | सीहगुहा- राजगृहे अग्नौ चोरपल्ली। ज्ञाता० २३६। सीहंढो-अनन्तकायः। भग. ३०० सिंहगुहा-यत्र चौरपल्लीः । आव० ३७०। सीह-शीघ्रः-वेगवान। भग० १७८ गोशालकशतके अण- | सीहज्झया-सिंहध्वजा-सिंहचिह्नोपेता ध्वजा। जीवा. गारः। भग० ६८५। सिंहः। आव० १७४। सिंहः-कालायां २१५ ग्रामकूटपुत्रः। आव. २०१। सीहणामगणः। निशी. ९५ । सीहणाय-संघयणसंतिसंपन्नो रुट्ठो तुट्ठो वा भूमी आ। सनखपदश्चतुष्पदविशेषः। प्रज्ञा० ४५। सिंहः- | अप्फालेत्ता सीहस्सेव णादं करोति सीहणाय। निशी. मुनि दीपरत्नसागरजी रचित [114] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy