SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] कुलकरः। सम० १५३ आचा० ३१५ सीमंधरसामि-सीमन्धरस्वामी सीयभूए-शीतीभूतं-सर्वात्मना शीतत्वेन परिणतम्। निगोदस्वरूपप्ररूपकार्यरक्षि तदेशकः। आव० ३०९। जीवा० १२१ सीमन्धरस्वामी-शौचोदाहरणे सत्यपर्यायपृच्छायां सीयलपूर्वविदेहे तीर्थकरः। आव०७०६। सकलसत्त्वसन्तापकरणविरहादाल्हादजनकत्वाच्च सीमच्छेदा-सत्थप्पमाणेण उवग्गहे वट्टति ते य शीतलः-अरीणां मित्राणां चोपरि शीतलगृहसमानः, बहुगच्छा जति समंठिययातो साधारणं खेत्त तत्थ दशम-जिनः, यस्मिन् गर्भगते पितृहोपशमो जातः सीमच्छेदेण वसियव्यं इमो सीमच्छेदो। निशी०५८ आ। तस्मात् शीतलः। आव० ५०३। शीतलः। आव २०१। व्यव० ३७३। सीयलघरसमाण-शीतलगृहसमानः। आव० ५०३। सीमन्तक- एताद्दशाभिधानो नरकेन्द्रकः। जीवा.९० सीया-शिबिका-पुरुषसहस्रवाहनीयः कटाकारशिखराच्छानर-कविशेषः। आचा० ३८1 सीमान्तकः दितो जम्पानविशेषः। प्रश्न.1 शीता। आव०४२५ इन्द्रसत्कसीमन्तकः। सम० १३५। तन्नामा नरकः। प्रथमतीर्थकृत्शीबिका। सम० १५१| जम्बूपूर्वविदेह महाउत्त०२७५ नदी। ज्ञाता० २४२। शीता-जनकाभिधमिथिलानगरीरासीमन्धरः- इषुकारापरनाम। उत्त० ३९४। जस्य दुहिता। प्रश्न० ८६। चतुर्थवासुदेवमाता। सम० सीमन्धरस्वामी- वर्तमानजिनः। जीवा० ३। १५२ शीता-निश्रेणिगतिः। प्रज्ञा० १०७ शिबिकाऋयिधातिकाऽऽर्यादृष्टान्ते तीर्थकरः। दशवै. २७९। कूटाच्छादि-तजम्पानविशेषः। प्रश्न. ९१। शिबिकासीमा-विधिः-मर्यादा आचरणा च। आव०६३९। जम्पानविशेषः पार्श्वतो वेदिका उपरि च कूटाकृतिः। सीमाकार- ग्राहजन्तुभेदः। सम० १३५१ प्रश्न. १६१। शिबिका। आव०७२२। शिबिकासीमागार-सीमाकारः-ग्राहविशेषः। प्रश्न०७। ग्राह- कूटाकाराच्छादितो जम्पानविशेषः। अनुयो० १५९। सीता विशेषः। प्रज्ञा० ४४। जीवा०६६। पश्चिमरुचकवास्तव्या दिक्कुमारी। आव० १२२। सीमाविक्खंभ-सीमाविष्कम्भः। सूर्य. १७६। शिबिका। उत्त०४९२ शिबिका-कटाकारे-णाच्छादितो सीमाविष्कम्भः -पूर्वापरतश्चन्द्रस्य जम्पानविशेषः। औप०४।। नक्षत्रमुक्तिक्षेत्र विस्तारः। सम०७९। सीयाण- श्मशानम्। व्यव० २६६ अ। श्मशानम्। आव० सीय-शीतं-शिशिरः। उत्त० ८२। भग० २३७। शीतं-तृतीयः | ७४३। शीतत्राणां-श्मशानम्। आव० ४२६। परीषहः। आव०६५६। शीतं-किञ्चिन्यूनम्। सूर्य. ५८५ | सीयापीयय-रूप्यमयः सुवर्णमयश्च। भग० ४७७ शीतं-सोपचारवचः। उत्त०५७। शीतः-स्पर्शविशेषः। सीयाल-शृगालः-सनखपदश्चत्ष्पदविशेषः। जीवा० ३८। प्रज्ञा०४७३ सीयोया- निषधवर्षधरपर्वते महानदी। ज्ञाता० १२१। सीयइ-सीदति-फलति। पिण्ड० ३१| सीलंग-शीलाड़गं-पृथिवीकायसंरम्भपरित्यागादिः। आव. सीयई-फलति। ओघ. १५९। ६०२ सीयउरए- गच्छाविशेषः। प्रज्ञा० ३२१ सील- शील-अष्टादशभेदसहस्रसङ्ख्यं संयम, सीयणा-चोयणा। निशी. १४ अ। महाव्रतसमा-धानं, तिस्त्रः गप्तयः पञ्चेन्द्रियदमः सीयति-सीदति-नोत्सहते। आव. ५३४। कषायनिग्रहश्चेत्येतच्छी-लम्। आचा. २१०| शीलंसीयघरं-वद्धकीरयणणिम्मवियं चक्किणो गिह। निशी. अष्टादशशीलाङ्गसहस्रसङ्ख्यं, यदिवा २९६ आ। शीतगृह-वर्धकिरत्नकृतं चक्रिगृहम्। बृह०७४ महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्ति-गुप्तता चेत्येतत्छीलम्। आचा० सीयपिंड-शीतलः पिण्डः आहारः शीतश्वासो पिण्डश्च २५०। शीलं-अनुष्ठानम्। प्रश्न० १३७। शीलंशीत-पिण्डः। उत्त० २९५। शीतपिण्डं-पर्युषितभक्तम्। | अनवरतापूर्वज्ञानार्जनं विशिष्टतपः करणं वा। सूत्र० आ। मुनि दीपरत्नसागरजी रचित [112] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy