SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] महत्तरिका। जम्बू०३९१ देवः। सम० ३९। सिरिउत्त-जम्बूभरते आगमिन्यामत्सर्पिण्यां । सिरिदामगंड- श्रीदामगण्डम्। आव०१२४। पञ्चमचक्री। सम. १५४१ सिरिदेवी-जम्बूभरते पञ्चमचक्रिमाता। सम० १५२ सिरिए-श्रीयकः-योगसंग्रहे शिक्षादृष्टान्ते सिरिनिलया- श्रीनिलया-पुष्करिणीनाम। जम्बू. ३३५ कलकवंशप्रसूतस्य नवमनन्दराजमन्त्रिशकटालस्य सिरिप्पभ-श्रीप्रभः-विमानविशेषः। आव० ११६। श्रीप्रभःलघुपुत्रः। आव०७० पुष्करोदे समुद्रे देवविशेषः। जीवा० ३४९। श्रीप्रभः-ईशाने सिरिओ- श्रीयकः-कल्पकवंशप्रसूतशकटाललघुपुत्रः। विमानः। आव० १६| आव०६९३ सिरिभद्दा- श्रीभद्रा-पितृदत्तगाथापतिभार्या। आव २०५। सिरिकंत-महाशुक्र चतुर्दशसागरोपमस्थितिकं सिरिभूई-जम्बूभरते आगामिन्यामुत्सर्पिण्यां देवविमानम्। सम०२७। षष्ठचक्रवर्ती। सम. १५४१ सिरिता-मरूदेवकुलकरभार्या। स्था० ३९८मरूदेव- | सिरिमंदिरकारउ-नपुंसकविशेषः। निशी० ३२ आ। कुलकरभार्या। सम० १५०| श्रीकान्ता सिरिमइ- श्रीमती-मायोदाहरणेकोशलपुरे नन्दनेभ्यपुत्री, पारिणामिक्यामुदि-तोदयराज्ञी। आव०४३०| श्रीकान्ता- या पूर्वभवे धनपतिश्रेष्ठिपत्नी। आव० ३९४। अलोभोदाहरणे सार्थवाही। आव०७०११ श्रीकान्ता- | सिरिमहिअ-महाशुक्रे चतुर्दशसागरोपमस्थितिको देवः। षष्ठकुलकरपत्नी। आव० १११ श्रीकान्ता सम० २७ दत्तराजकन्या। विपा०९५/ श्रीकान्ता, सिरिमहिआ- श्रीमहिता-पुष्करिणीनाम। जम्बू० ३६०, पुष्करिणीविशेषः। जम्बू. ३३५, ३६० ३३५१ सिरिकंदलग- एकखुरविशेषः। प्रज्ञा०४५। सिरिमाल-श्रीमालं नगरविशेषः। आव. २९६। एकखुरचतुष्पदः। जीवा० ३८१ सिरिमाली- श्रीमाली-इन्द्रदत्तराजस्य ज्येष्ठपुत्रः। उत्त. सिरिकूड- श्रीदेवीकूटम्। जम्बू० २९६) १४९। श्रीमालिः तितिक्षोदाहरणे इन्द्रदत्तराज्ञो सिरिगुत्त- परप्पवादि। निशी० ९८ आ। श्रीगुप्तः-षड्लूके | ज्येष्ठपुत्रः। आव०७०३। श्रीमालिः इन्द्रदत्तराज्ञो कुत्रिकापणचर्चरीकारकः। दशवै० ५८। ज्येष्ठकुमारः। आव० ३३३ सिरिगुत्ता- श्रीगुप्ताः-अन्तरञ्जिकायां आचार्याः। उत्त० | सिरियंदलग-श्रीकग्दलकः-एकखुरविशेषः। प्रश्न० ७। १६८1 श्रीगुप्ताः-आचार्यविशेषः। आव० ३१८1 | सिरिय- वनस्पतिकायविशेषः। भग० ८०३। सिरिघर-श्रीगृहं-भाण्डागारम्। ज्ञाता० २१९। श्रीगृहम्। | सिरिया-अरनाथमाता। सम० १५१। आव. ३५७ श्रीगृह-भाण्डागारम्। आव. ९६। ज्ञाता०५३ | सिरिरुक्खा-श्रीवृक्षः-वत्सः। जीवा० २३४ सिरिघरिओ-लोभोदाहरणे जिनदत्तः श्रावकस्थापितः । सिरिलि-सिरिलः-वनस्पतिविशेषः। जीवा. २७। अनन्तश्रीगृहिकः। आव० ३९८१ कायविशेषः। भग० ३०० सिरिचंद-जम्ब्वैरवते आगामिन्यामुत्सर्पिण्यां सिरिलो-कन्दविशेषः। उत्त०६९११ षष्ठतीर्थकृत्। सूत्र० १५४१ सिरिवच्छ-अच्युतकल्प एकविंशतिसागरोपमस्थितिकं सिरिचंदा-श्रीचन्द्रा पुष्करिणीनाम। जम्बू० ३३५, ३६० देव-विमानम्। सम० ३९। श्रीवत्सः-सुष्ठलाञ्छनः। सम. सिरिणिलया- श्रीनिलया-पुष्करिणीनाम। जम्बू० ३६० १५८ श्रीवत्सं-यानविमानविकुर्वको देवः। जम्बू. ४०५ सिरित-श्रीयकः-नन्दराजस्य अमात्यः। उत्त० १०५। श्रीवत्सः-तीर्थकरहृदयेऽवयवविशेषाकारः। औप०१० सिरितिलय-विमानविशेषः। मरण । श्रीवत्सः-अष्टमङ्गलेषु षष्ठः। जम्बू. ४१९। श्रीवत्सः। सिरिदाम-श्रीदामः-अनेकरत्नखचितं दर प्रश्न. ७७। श्रीवच्छः-लाञ्छनविशेषः। जम्बू. १११। आव० १८० श्रीवत्सः। औप. ५२॥ श्रीवत्सः-जिनप्रतिमायां प्रसिद्धो सिरिदामकंड-अच्युते विमानं, यत्र एकविंशतिस्थितिको | वक्षोऽन्तः सुप्रमाणोन्नतमांसलप्रदेशविशेषः। जम्बू० मुनि दीपरत्नसागरजी रचित [107] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy