SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ [Type text) नासिकामलः । जम्बू० १४८ सिङ्घानो नासामलः । ज्ञाता० १०३ | नासिका श्लेष्मा । सम० ११ नासिकाश्लेष्मा भगवा सिंघाणए कृष्णपुद्गलः । सूर्य- २८७। सम्मूर्च्छिममनुष्यो- त्पत्तिस्थानम् । प्रज्ञा० ५०| सिंघाणय- सिघानक-नासिकोद्भवं श्लेष्मा आव• ५६४१ सिंघान - नासिकोद्भवः श्लेष्मा | स्था० ३४३ | सिंचामि - सिञ्चामि उक्षामि - विध्यापयामि । उत्त० ५०६ | सिंझ - सिघ्म-क्षुद्रकुष्ठविशेषः । भग० ३०८। सिंदिकंदय- सिन्दीकण्डकः । आव २२स - आगम- सागर - कोषः ( भाग : - ५ ) - सिंदी खर्जूरी आव० २२स सिंदुवार - गुच्छाविशेषः । प्रज्ञा० ३२१ निर्गुण्डिः । ज्ञाता० २१८ वृक्षविशेषः शुल्ककुसुमवृक्षः । भग० ४७६ । निर्गुण्डी । जम्बू. ३५1 सिंदुवार गुम्मा- सिंदुवारगुल्माः । जम्बू० ९८ ॥ सिंदुवारमल्लदाम - सिन्दुवारमाल्यदामः । प्रज्ञा० ३६१| सिंधवए सैंधवम् । व्यव० २०४अ सिंधवओ सैन्धवीयः आव ४०८ सिंधु- देवविशेषः बृह० २५३ आ सिंधुकुंड- यत्र तु सिन्धुर्निपतति ततु सिन्धुकुण्डम् । जम्बू० सिंधुदत्त- बह्मदत्तराज्ञ्योर्वनराजीसोमयोः पिताः। उत्त० ३७९| सिधुदेवीकूड सिन्धुदेवीकूटम्। जम्बू• २९६ ॥ सिंधुसागरंत- सिन्धुसागरान्तः, सिन्धुनदीसङ्गतः। जम्बू. 2201 सिंधुसेण सिन्धुसेनः ब्रह्मदत्तराज्या वानीरायाः पिता । उत्त० ३७९| सिंहलदेशजः- सिंहल्यः । जम्बू० १९१ । सिंधुसोवीर सिन्धुसौवीर जनपदविशेषः । प्रज्ञा० १५ यत्र वीतीभयनगरम्। भग- ६१८ सिंधुसौवीर - यत्रोदायनराजा वीतभयनगरं च । बृह० १६६ । सिंहली - देशविशेषः । भग०४६०। सिंधू- महानदी । स्था० ४७७ सिंबलि- वृक्षविशेषः । भग० २९०, ६८०, ६४८ । शाल्मलिः, वल्लादिफलम्। दश. १७६| सिम्बलिः वृक्षविशेषः । भग० २९० सिंबलिकाली- शाल्मलीकालिका संस्ता०| सिंबलियालग - वल्लयादिफलीनां स्थाली, फलीनां वा मुनि दीपरत्नसागरजी रचित पाकः । आचा० ३५४ | सिंबली सौम्बली-वल्यादिफलिका भग०६८५ सिंबवण- शिम्बावर्द्धनं ध्यानसंवरयोगविषये नगरम् । [Type text] आव० ७२२ सिंभकाल - श्लेष्मकालः । आव० ६८९ । सिंभाधियं श्लेष्माधिक्यम् । आव. ३०३ सिंभित - वाधिविशेषः । स्था० २६५ | सिंह- चतुर्दशमं स्वप्नम् । ज्ञाता० २० सिंहः । दशवै. १५७। सिंहः पञ्चाननः । जीवा० २८२ क्षुल्लकोदाहरणे सूरयः । पिण्ड० १३४ | सिंहः - केशरीसिंहः । जीवा० २७२॥ क्रीड-नधात्रीदोषविवरणे सङ्गमस्थविराचार्यशिष्यः । पिण्ड १२५1 सिंहकेसर- मोदकविशेषः । आचा० ३०६ | सिंहगिरि - सिंहगिरिः । उत्त० ९६ । सिंहगिरी - सिंहगिरिः-सोपारकनगरनृपतिः । उत्त० १९२॥ सिंहगिरि:- योगसङ्ग्रहे आलोचनादृष्टान्ते सोपारकपत्तनाधिपतिः । आव० ६६५| सिंहनाए सिंहनादः । औप० ५९१ सिंहनिषद्यायतनं वार्धकीरत्नकृतं योजनायातं त्रिगव्यूतोच्छ्रितं सिंहानिषदया। आव० १६९ | सिंहपरिसा परं न तथासमर्थास्ते सिंहपर्षद् उच्यते। बृह १०२ आ । सिंहभक्खिय- यद् एकदेशादारभ्य सिंहवत् तावद् भुज्यते यावत्सर्वं भोजनं निष्ठितं तत् सिंहभक्षितम् । ओघ० १८७ | सिंहमारक कृतपापो व्यक्तिविशेषः । आव ५९०१ सिंहया- दार्दयस्थिरता भगः ५२७। सिंहस्थ- मायापिण्डदृष्टान्ते राजगृहे राजा सिंहरथः । पिण्ड० १३७५ सिंहविक्रीडीत - तपोविशेषः । व्यव० ११३ आ । सिंहव्यापादक- बहुप्रायश्चित्तवान् । व्यव० ३८६ आ । सिंहासन- सिंहासनं - भद्रासनम् । सूत्र० ३२५ सिंहासन आसनम्। उत्त० २६२॥ सि - श्री : - सम्पदः । ज्ञाता० ६५ | से तस्य । ओघ० २१९ । से तस्य । आव० ३६६ | [100] "आगम- सागर-कोषः " (५)
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy