SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] ३४१ मियगंध- मृगमदगन्धः-भारतवर्षे मनुष्यभेदः। भग. मिलिय-मिलितं-अनेकशास्त्रसम्बन्धिनि २७६| सूत्राण्येकत्रमोल-यित्वा यत्र पठति तत् मियग्गाम- मृगग्रामः-नगरविशेषः। विपा० ३५ मिलितमसदृशधान्यमेलकवत्। अन्यो० १५ मिलितःमियचक्क- मृगा हरिणशृगालादयः आरण्यास्तेषां मिलितवान्। आव० ५७८१ दर्शनरुतं ग्रामनगरप्रवेशादौ सति शुभाशुभ यत्र मिलेक्खु- म्लेच्छः-अव्यक्तवाक्। उत्त० ३३६) चिन्त्यते तत् मृगचक्रम्। सूत्र० ३१९| मिल्हिअ- मुक्तः। चतु मियचारिया- मृगचारिका-उत्तराध्ययनेषु मिश्रः- मिश्रस्कन्धः सूक्ष्म एवेषदबादरपरिणामाभिमुखः एकोनविंशतितमम-ध्ययनम्। उत्त०९। मिश्रः। आव० ३५। उपसर्गानां समुदायनिष्पन्नत्वात् मियलद्धय-तापसविशेषः। भग० ५५९। संयत इति। अनुयो०११३। पदभेदः। आव. ३७९। मियलया-तापसविशेषः। निर०२७ मिश्रकव्यवहार-व्यवहारविशेषः। स्था० २६३। मियलोम- मृगरोमज-शशलोमजम्। स्था० ३३८1 मिसजाय- मिश्रजातं-आदित एव मियवणे- वीतभयनगरे उद्यानम्। भग०६१८ गृहिसंयतमिश्रोपस्कृतरू-पम्। दशवै. १७४। मियवालुंकी-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० | | मिसा- मृषा-विरोधिनीत्वाद, भाषाविशेषः। प्रज्ञा० २४८१ मिसिमिसंत-दीप्यमानम्। ज्ञाता० १९। दीप्यमानम्। मियवालुंकीफल- मृगावालुङ्कीफलम्। प्रज्ञा० ३६४। राज०४८। चिकचिकायमानम्। भग० ४७८५ मियवाहण- जम्बूद्वीपे भरतक्षेत्रे आगमिन्यामुत्सर्पिण्यां देदीप्यमानम्। औप०६६। उदगिरत्। त०। प्रथमः कुलकरः। सम० १५३| मिसिमिसिंत-दीप्यमानम्। जम्बू. १९०| मियसंकप्प- मृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा । मिसिमिसायमान - चिकिचिकायमानम्। प्रश्न० ७६ यस्यासौ मृगसङ्कल्पः, व्याधः। भग० ९३। दीप्यन्। आव० १०१। आचा०४२३ मिया- मृगा विजयक्षत्रियराजस्य देवी। विपा. ३५१ मिसिमिसीमाण-क्रोधज्वलया ज्वलन्। विपा. ५३ द्विखरविशेषः। प्रज्ञा० ४५ क्रोधाग्निना देदीप्यमानः कोपप्रकर्षगतिपादनार्थः। मियावई- मृगावती-शिक्षायोगदृष्टान्ते भग. ३२१ हैहयकलसंभूतवैशा-लिकचेटकतृतीयापुत्री। आव०६७६। | मिसिमिसेमाण- देदीप्यमानः-क्रोधज्वलनेन। भग० १६७। त्रिपृष्ठवासुदेवस्य माता। सम० १५२ क्रोधाग्रिना देदीप्यमानः। ज्ञाता०६४। मियावती- मृगावती-शतानीकराजपत्नी। आव० २२२।। मिस्स-विचिकित्सासमापन्नः। बृह. १८३आ। मृगावती-शतानीकराज्ञी। विपा०६८1 उवालद्धे दिलुतो मिस्सकाले-मिश्रकालःनिशी. १३४ आ। नारकभयानगसंसारावस्थानकालस्य तृतीयो भेदः।, मिरिय- मरिचः। आचा० ३४८ मिरियं। प्रज्ञा० ३६५ नारकाणां मध्यादेकादय उदवृत्ताः यावदेकोऽपि मिरियचुण्ण- मरिचचूर्णम्। प्रज्ञा० ३६५ शेषस्तावन्मिश्रकालः। भग०४७। मिलक्खू- दब्भमिडादी। निशी० ७१ आ। म्लेच्छगृहम्। | मिस्सकेसी-मिश्रकेशी-उत्तररुचकवातस्तव्या द्वितीया ओघ. १५७। बर्बरशबरपलिन्द्रादिम्लेच्छाप्रधानम्। दिक्कुमारीमहत्तरिका। जम्ब० ३९१। मिश्रकेशीआव. ३७७ उत्तररु-चकवास्तव्या दिक्कुमारी। आव० १२२ मिलाइ-म्लायति-शुष्यति। आचा०६६। मिस्सजाए-आहारदोषः। भग०४६६) मिलाणं- पर्याणम्। औप०७०| पर्याणम्। भग० ४८० | मिस्सवेयणिज्ज- यत्तु मिश्ररूपेण जिनप्रणीततत्त्वेषु न मिलिक्ख-म्लेच्छाः-अव्यक्तभाषासमाचारः। प्रज्ञा० ५५ | श्रद्धानं नापि निन्देत्येवंलक्षणेन वेद्यते मिलितं- दृष्टम्। आव० ८५६। तन्मिश्रवेदनीयम्। प्रज्ञा०४६८।। मिलिमिलिमिलंत-चिकिचिकायमानः। प्रश्न० ४८१ | मिहत्थु-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। मुनि दीपरत्नसागरजी रचित [99] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy