SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [Type text) अभीक्ष्णं मायाप्रतिसेवी । व्यव० २५४ | माईठाण - मायास्थानम् । सम० ३९। आगम - सागर - कोषः ( भाग : - ४) माउ- माता। आव० ३७२ माउओय मातुरोजः जनन्याऽऽर्तवं शोणितम्। भग०८७ मागतं वस्त्रस्यादयन्तभागों मूलदशारूपों वस्त्रं यतो व्यूयते तदादिभूत्वान्मातृका अन्तः दशान्तः बृह २३५| माउगा- मातृका-कृष्णवासुदेवनिदानकारणम् । आव ० १६३ | माउगाओ मातरः- प्रवचनमातरोऽष्टौ प्रवचनमूलम् । आ० ४८३ | माउगापय- मातृकापदं-उत्तरभेदापेक्षया त्र्यशीतिविधलवम् । नन्दी० २३ माउग्गाम- मातृगामः । बृह० १८४ आ । माउपय मातृकापदं, तद्यथा उपन्नेइ वेत्यादि इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति तद्यथा उपन्ने वा विगमेड़ वा धुवे वात्ति स्था• २२३ माउयंगा - मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः । स्था० १७०| मायकाय मातृकापादनि उप्पणेति वेत्त्यादीनि तत्समूहः मातृकाकाय आव• ७६७ माउयपय- मातृकापदः- 'उप्पण्णे इ वा विगमेइ वा धुवे इवा' इति ऐषां मातृकवत्सकलवाङ्मयमूलता। अकाराद्यक्षरात्मिका उत्त० १४१ प्रवचने दृष्टिवादे समस्तनयवादबीजभूतं मातृकापदम्। दशवै० ७। मातृकापदं मातृकाक्षरादि मातृका भूतं वा पदम्। दशवै० ८७| मातृकापदं- 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा', इत्येष मातृकावत्सकलवाङ्गमयमूलतया अवस्थितानामान्यतरद्विवक्षितं अकारादयक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः । स्था० ६ | माउया- मातृका-प्रवचनपुरुषस्योत्पादव्यध्रौव्यलक्षणा पदत्रयी। स्था० ४८१। वस्त्रादिव्यूतिभागः । बृह० २३५ अ। सख्यो मातरो वा । ज्ञाता० १५८ । माउयाणुयोग- दशविधद्रव्यानुयोगे द्वितीयः । मातृकाप्रवचन पुरुषस्योत्पादव्ययधाव्यलक्षणा पदत्रयी तस्य मुनि दीपरत्नसागरजी रचित [89] [Type text] अनुयोगः । स्था० ४८१। माउर चक्षुरिन्द्रियनष्टः । भक्तः । माउन मातुलः मातृसहोदरः। दशकै २१५ माउलिंग मातुलिङ्गम् । प्रज्ञा० ३६४१ मातृलिङ्गंबहुबीजकम् प्रज्ञा० ३२| मातृलिङ्गं बीजपूरकम्। दशवै० १८५५ वनस्पतिविशेषः । भग० ८०३। मातुलिङ्गःबीजपुरकः । अनुयो० १९२ माउलिंगपाणगं- पाणकविशेषः । आचा० ३४७ | माउलिंगी - गुच्छाविशेषः । प्रज्ञा० ३२| माउलुंग मातुलुङ्गः प्रजा० ३२८ माउसिया मातृस्वसा जननीभगिनी । विपा० पटा माउसियाउत्तो मातृष्वसेयः आव. १८८० माओऊयं- मातृरजः। तन्दु० । माकंदी- चंपायां सत्थवाहः ज्ञाता० १५६। मागंदियपुत्त- महावीरविभोः शिष्यः । भग० ७३९ | मागंदी - ज्ञातायां नवममध्ययनम् । आव० ७५३ | सम० ३६ । मागध- तीर्थविशेषः । ज्ञाता० १२८ । द्रव्यतीर्थः । आव ० ४९८ ५८ मागधगणिका नानाविधकपटकरणदक्षा गणिका । सूत्र १०५| मागह- मगधजनपदजातत्वान्मागधः । भग० ११४ | मागधः क्षत्रियवैश्याभ्यां जातः । आचा० ८ मगधदेशः । ज्ञाता० ११६ | मागधः- भट्टः । ज्ञाता० ४। मागध मङ्गलपाठकः। अनुयो० ४६ । जम्बूद्वीपे तृतीयं तीर्थम् । स्था॰ १२२| मागधः-भट्टः । औप० ५। मागधः-बन्दीभूतः । जीवा. २८०| मगधेषु भवं मागधं मगधदेशव्यपहतम् । स्था० ४३५| मागहओ मागधिकः - मागधसत्कः ओघ० २१५| मागहतित्थकुमार मागधतीर्थकुमारः मागधतीर्थस्याधिपतिः कुमारो मागधतीर्थकुमारः, तन्नामकः देवः जम्बू० २०३ | मागहपत्थ- प्रमाणेन मगधदेशव्यवहृतः प्रस्थोः मागधप्रस्थः । मागधप्रस्थः । ज्ञाता० ११९ | मागहपेच्छा- मागधप्रेक्षा । औप. ९९| माहिआ मागधिका-छन्दोविशेषः । जम्बू. १३८१ मागहिय कलाविशेषः ज्ञाता० २८१ मागहिया मागधिका उत्त० १३७| *आगम - सागर- कोष" (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy